Daily Archives: March 2, 2020

केरलीयशिक्षामण्डले बृहत् परिवर्तनमेव सञ्जायते- मुख्यमन्त्री।

तिरुवनन्तपुरम्- राज्ये शिक्षामण्डले बृहत् परिवर्तनमेव सम्भवतीति मुख्यमन्त्री पिणरायि विजयन् वर्यः अवदत्। सङ्गणकशाला कक्ष्याग्रन्थशाला इत्यादिभिः कक्ष्याप्रकोष्ठाः अान्ताराष्ट्रश्रेष्ठतामावहन्ति। तिरुवनन्तपुरं जिलापञ्चायत्तेन आयोजितायां सर्गवायन सम्पूर्णवायन इति पद्धत्यां सम्पूर्ण कक्ष्याग्रन्थशालाप्रख्यापनं निर्वहन् भाषमाणः आसीत् मुख्यमन्त्री।

पठनार्थं प्रोत्साहनमेव सर्वकारस्य उद्धेश्यम्। सम्पूर्णकक्ष्याग्रन्थशालायाः भागत्वेन लब्धानि पुस्तकानि अधिकृत्य ज्ञातुं छात्राः प्रभवेयुः। अध्यापकैः पाठपुस्तकैश्च प्रदीयमानं ज्ञानमेव प्रधानम्।

मुद्रितग्रन्थानां पठनेन सहैव अङ्कीयपठनमपि अधुना प्रवर्तते। एतेषां सुविधायै कक्ष्याप्रकोष्ठाः एव अधुना अलम्। सम्पूर्णपठनपद्धत्यर्थं पञ्चलक्षं पुस्तकानि सञ्चेतु निर्णीतं परं अष्टलक्षं पुस्तकानि लब्धानि। शिक्षाक्षेत्रे गुणपराणि कार्याणि आयोजयितुं जानपदानां साहाय्यं कियदस्तीति अनेन ज्ञायते इत्यपि मुख्यमन्त्री अवदत्।

मेलनं सुखदायकम् (भागः १२१) – 07-03-2020

EPISODE – 121

नूतना समस्या –

“मेलनं सुखदायकम्”

ഒന്നാംസ്ഥാനം

നീലാംബരേ നിശീഥിന്യാം
സമന്താദിന്ദുമണ്ഡലേ
താരാണാമുദിതാനാംതു
മേളനം സുഖദായകം

Narayanan N

“അഭിനന്ദനങ്ങള്‍”

 

संस्कृतभाषा भृशं जनकीया कर्तव्या- शिक्षामन्त्री रवीन्द्रनाथः।

आलुव – संस्कृतभाषा इतोऽ पि जनकीया करणीया इति केरलराज्यस्य शिक्षामन्त्री प्रो. सि. रवीन्द्रनाथः अवदत्। राष्ट्रस्य व्यक्तेः च प्रगतिम् उद्दिश्य सांस्कृतिकरीत्या भाषायाः उपयोग: करणीयः। युक्तिचिन्ता भाषाध्ययनेन साध्या भवेत् इत्यपि तेन उद्‌बोधितम्।
‘केरल संस्कृताध्यापक फेडरेषन्’ इति संघस्य राज्यस्तरीये अधिवेशने शैक्षिकसङ्गोष्ठेः उद्‌घाटनं विधाय भाषमाणः आसीत् सः।
कार्यक्रमे छाात्रवार्तावतारकेषु प्रथमश्रेणीम् सम्प्राप्तेभ्यः प्रमाणपत्रवितरणमपि कृतम्। राष्ट्रपतिपुरस्कारेण समादृतः महामहोपाध्यायः डा. गङ्गाधरन् नायर् महोदयः मन्त्रिणा समादृतः। एरणाकुलं जनपदे विद्यावारिधि- बिरुदमवाप्ताः १५ संस्कृताध्यापकाः सम्मानिताः च।
विधानसभा सामाजिकः अन्वर् सादत्त् वर्यः अध्यक्षः आसीत्। श्री शङ्कराचार्यविश्वविद्यलयस्य कुलपतिः डा धर्मराजः अटाट् मुख्यभाषणं कृतवान् I संस्कृताध्यापक सङ्घटनस्य अध्यक्षः बिजु काविल् , पि. रतिः, सि. पि. सनलचन्द्र:, पि पद्मनाभः, रमेशन् नम्बीशः, जि. चन्द्रशेखरप्रभुः, पि. जि अजित् प्रसादः, श्रीमूलनगरं मोहनः, डा. नित्यानन्द भट्टः, डा. एम्. वि नटेशः च भाषणम् अकुर्वन्।