केरलीयशिक्षामण्डले बृहत् परिवर्तनमेव सञ्जायते- मुख्यमन्त्री।

तिरुवनन्तपुरम्- राज्ये शिक्षामण्डले बृहत् परिवर्तनमेव सम्भवतीति मुख्यमन्त्री पिणरायि विजयन् वर्यः अवदत्। सङ्गणकशाला कक्ष्याग्रन्थशाला इत्यादिभिः कक्ष्याप्रकोष्ठाः अान्ताराष्ट्रश्रेष्ठतामावहन्ति। तिरुवनन्तपुरं जिलापञ्चायत्तेन आयोजितायां सर्गवायन सम्पूर्णवायन इति पद्धत्यां सम्पूर्ण कक्ष्याग्रन्थशालाप्रख्यापनं निर्वहन् भाषमाणः आसीत् मुख्यमन्त्री।

पठनार्थं प्रोत्साहनमेव सर्वकारस्य उद्धेश्यम्। सम्पूर्णकक्ष्याग्रन्थशालायाः भागत्वेन लब्धानि पुस्तकानि अधिकृत्य ज्ञातुं छात्राः प्रभवेयुः। अध्यापकैः पाठपुस्तकैश्च प्रदीयमानं ज्ञानमेव प्रधानम्।

मुद्रितग्रन्थानां पठनेन सहैव अङ्कीयपठनमपि अधुना प्रवर्तते। एतेषां सुविधायै कक्ष्याप्रकोष्ठाः एव अधुना अलम्। सम्पूर्णपठनपद्धत्यर्थं पञ्चलक्षं पुस्तकानि सञ्चेतु निर्णीतं परं अष्टलक्षं पुस्तकानि लब्धानि। शिक्षाक्षेत्रे गुणपराणि कार्याणि आयोजयितुं जानपदानां साहाय्यं कियदस्तीति अनेन ज्ञायते इत्यपि मुख्यमन्त्री अवदत्।

Leave a Reply

Your email address will not be published. Required fields are marked *