संस्कृतभाषा भृशं जनकीया कर्तव्या- शिक्षामन्त्री रवीन्द्रनाथः।

आलुव – संस्कृतभाषा इतोऽ पि जनकीया करणीया इति केरलराज्यस्य शिक्षामन्त्री प्रो. सि. रवीन्द्रनाथः अवदत्। राष्ट्रस्य व्यक्तेः च प्रगतिम् उद्दिश्य सांस्कृतिकरीत्या भाषायाः उपयोग: करणीयः। युक्तिचिन्ता भाषाध्ययनेन साध्या भवेत् इत्यपि तेन उद्‌बोधितम्।
‘केरल संस्कृताध्यापक फेडरेषन्’ इति संघस्य राज्यस्तरीये अधिवेशने शैक्षिकसङ्गोष्ठेः उद्‌घाटनं विधाय भाषमाणः आसीत् सः।
कार्यक्रमे छाात्रवार्तावतारकेषु प्रथमश्रेणीम् सम्प्राप्तेभ्यः प्रमाणपत्रवितरणमपि कृतम्। राष्ट्रपतिपुरस्कारेण समादृतः महामहोपाध्यायः डा. गङ्गाधरन् नायर् महोदयः मन्त्रिणा समादृतः। एरणाकुलं जनपदे विद्यावारिधि- बिरुदमवाप्ताः १५ संस्कृताध्यापकाः सम्मानिताः च।
विधानसभा सामाजिकः अन्वर् सादत्त् वर्यः अध्यक्षः आसीत्। श्री शङ्कराचार्यविश्वविद्यलयस्य कुलपतिः डा धर्मराजः अटाट् मुख्यभाषणं कृतवान् I संस्कृताध्यापक सङ्घटनस्य अध्यक्षः बिजु काविल् , पि. रतिः, सि. पि. सनलचन्द्र:, पि पद्मनाभः, रमेशन् नम्बीशः, जि. चन्द्रशेखरप्रभुः, पि. जि अजित् प्रसादः, श्रीमूलनगरं मोहनः, डा. नित्यानन्द भट्टः, डा. एम्. वि नटेशः च भाषणम् अकुर्वन्।

Leave a Reply

Your email address will not be published. Required fields are marked *