अशोकन् पुरनाट्टुकरा अनुस्मरणम् पुरस्कारसमर्पणञ्च ।

संस्कृतभाषा प्रचारकस्य तथा समाजोद्वारकस्य अशोकन् पुर नाट्टुकराया : दशमीय अनुस्मरणसम्मेलनं मई मासस्य नवमे दिने वैलोप्पिल्ली सभा मन्दिरे सम्पन्नम् । साहित्य अक्कादमी भूतपूर्व कार्यदर्शी श्री पि वि कृष्णन् नायर् महोदयः पुरस्कार समर्पणं निरवहत् । प्रसिद्ध आयुर्वेद भिषग्वरस्तथा सांस्कृतिकप्रवर्तक: डा टिश्रीकुमार: पुरस्कारेण बहुमानितः।
प्रतिभासम्पन्नाः समाजसेवकाः सदा स्मरणीयाः आद्रियमाणाश्च वर्तन्ते इति अशोकस्य निदर्शनमाधारीकृत्य पि वि कृष्णन्नायर वर्यः अवदत्। अशोकन् पुरनाट्टुकरा महाशयः संस्कृत प्रणयिनाम् आदर्शभूतः महान् कल्पवृक्षः आसीदिति सोfवदत्। श्री पि के राजन् मास्टर आध्यक्ष्यमावहत् । भूतपूर्व : नियमसभा सामाजिकः टि वि चन्द्रमोहनः अनुस्मरणभाषणमकरोत्। श्रीमन्तः एम् प्रसद्वर्यः सुकुमारन् मास्टर एन् राजगोपाल: .अनुराग् मास्टर आर् नन्दकिषोर् डा एस् एन् महेष् बाबु: श्रीमती अजिता च सदसि सन्निहिताः भाषमाणाश्च आसन् ।

Leave a Reply

Your email address will not be published. Required fields are marked *