केरलेषु नवमकक्ष्यापर्यन्तम् आधिजालिककक्ष्या पुनरारभ्यते।

तिरुवनन्तपुरम्- जनुवरी २१ आरभ्य केरलेषु पुनरपि विद्यालयनां विरामो भविता। नवमकक्ष्यापर्यन्तं छात्राः गृहे स्थित्वा आधिजालिकम् अध्ययनं कुर्युः इति मुख्यमन्त्रिणः आध्यक्ष्ये आयोजिते कोविड् अवलोकनाधिवेशने निर्णयो जातः। फिब्रुवरी द्वितीयवारे पुनरवलोकनं भविता।

विद्यालये कोविड् रोगस्य निकायः संदृश्यते चेत् सप्ताहद्वयपर्यन्तं विद्यालयानं पिधानं विधातुं प्रांशुपालेभ्यो अधिकारं दास्यति।

सर्वकारीयकार्यालये कर्म कुर्वन्त्यः अन्तर्वत्यः गृहे एव स्थित्वा कार्यं विधातुं पारयन्ति। सर्वकारीय कार्यक्रमाः सर्वे आधिजालिकरूपेणैव प्रचलिष्यन्ति।

ओमिक्रोणस्य व्यापने स्वास्थ्यविभागः जागरूकतया कार्याणि निर्वहति। १०,११,१२ कक्ष्याः विद्यालयेष्वेव प्रचलिष्यति। तत्रस्थानां छात्राणां कृते निवारकौषधं विद्यालये एव दास्यति। एतदर्थं स्वास्थ्य-शिक्षाविभागौ सहयोगेन कार्यं निर्वहताम् इत्यपि मुख्यमन्त्री निरदिशत्।

Leave a Reply

Your email address will not be published. Required fields are marked *