ओक्स्फट् कोविड् प्रतिरोधकपरीक्षणं पुनरारब्धम्।

लण्टन्-, प्रासङ्गिकत्वेन स्थगयितं ओक्सफट् कोविड् प्रतिरोधकपरीक्षणं पुनरारब्धम्। प्रतिरोधकौषधं स्वीकृतेषु सन्नद्धप्रकर्तकेषु एकः अज्ञातरोगग्रस्तः अभूत्। अतः परीक्षणं सामयिकत्वेन अवसितमासीत्।

परीक्षणस्य भागत्वेन १८००० सन्नद्धप्रवर्तकेषु प्रतिरोधकं सूच्यौषधरूपेण परीक्षितम्। एषु एक एव आज्ञाकामयग्रस्तः सञ्जातः। ब्रिट्टने प्रतिरोधकनिर्माणे विश्वविद्यालयेन सह आस्ट्रसनेक इति औषधनिर्माणसंस्था अपि भागं भजते।

भारते सिरम् इन्टिट्यूट् इति संस्था एव ओर्स्फट् विश्वविद्यालयस्य प्रतिरोधौषधं परीक्षते। ब्रिट्टने यदा परीक्षणं स्थगयितं तथा भारते अपि एवमेव स्थगयितमासीत्।

Leave a Reply

Your email address will not be published. Required fields are marked *