Monthly Archives: August 2020

विद्यालयानां प्रवर्तनं सद्यो न भविष्यति, शून्य अध्ययनवर्षत्वेन परिगणयितुं पर्यालोचना।

नवदिल्ली- कोरोणा विषाणोः व्यापनस्य भूमिकायां 2020 शून्याध्ययनवर्षत्वेन परिगणयितुं केन्द्रीय शिक्षामन्त्रालयस्य पर्यालोचना। अधुनातनं साहचर्यं अनुकूलं नास्तीति विचारविमर्शकारणेनैवायं निर्णयः। परं कलालयेषु विद्यालयेषु च वार्षिकं मूल्यनिर्णयम् आयोजयितुं शक्यते इति प्रतीक्षा असेतीति केन्द्र मानवशेषीविभागस्य सचिवः अमित् खरे वर्यः मानवविभवशेषीविभागस्य संसदीयस्थिरसमित्यधिवेशने प्रतीक्षां प्राकटयत्।

     अध्ययनवर्षम् अनुपेक्ष्य वार्षिकपरीक्षापूर्तये एव अधुना पर्यालोचना। प्रथमकक्ष्यातः द्वादशकक्षायापर्यन्तं  पठितवत्सु छात्रेषु षष्टिप्रतिशतं छात्राः सद्यस्कसेवा द्वारा पठितुं पारयन्ति। त्रिंशत् प्रतिशतं छात्राणां कृते रेडियो, टेलिविजन् प्रभृतीनि परिमितानि सौविध्यान्येव सन्ति। दशप्रतिशतं छात्राः सद्यस्कसेवाद्वारा कक्ष्यायां भागं गृहीतुं न शक्नुवन्ति इति सर्वेक्षणसूचना अस्ति।

     सम्पूर्णपिधानगात् परं पिहितान्  विद्यालयान्  पदे पदे पुनरुद्घाटयितुं पूर्वं निर्णयमासीत्। परन्तु विद्यालयानां पुनरुद्घाटनाय समयः न अनुकूलः इति विचिन्तनस्य आधारेण स निरणयः त्यक्तः।

पुनीते जीवनं परम् ( भागः १४४) – 15-08-2020

EPISODE – 144

नूतना समस्या –

“पुनीते जीवनं परम्”

ഒന്നാംസ്ഥാനം

“അപ്രതീക്ഷിതസന്ദർഭാത്
സഹവാസവശാത്തദാ
മഹാത്മനാം ച സംസർഗാത്
പുനീതേ ജീവനം പരം”

Narayanan N

“അഭിനന്ദനങ്ങള്‍”

 

मध्यकेरलेषु कठिना वृष्टिः, निम्नप्रदेशाः जलपूरिताः सञ्जाता।

कोट्टयम्- मध्यकेरलेषु दक्षिणकेरलेषु च कठिना वृष्टिः। पम्पा, अच्चन् कोविल्, मणिमला, मीनच्चिल् प्रभृतयः मध्यकेरलस्थाः नद्यः कूलङ्कषाः सञ्जाताः। पत्तनंतिट्टा, कोट्टयं प्रभृतिषु स्थलेषु निम्नप्रदेशाः जलैराप्लाविताः अभवन्। जलश्रेणिषु ऊर्ध्वं गच्छत्सु कुट्टनाट् प्रदेशे दुरिताश्वासशिबिराणि समारब्धानि।

पाला, कोट्टयं नगरयोः निम्नप्रदेशाः जलैराच्छादिताः। अयर्कुन्नं पेरूर् प्रभृतिभ्यः प्रदेशेभ्यः जनाः सुरक्षितदेशं नीताः। कुमरकं, अय्मनं, तिरुवार्प्, आर्पूक्करा पञ्चायत् स्थलेष्वपि जलोपप्लवः अभवत्।

इटुक्की मण्डले अद्यापि शोणजागरूकता घोषिता। परन्तु प्रातःकाले अतितीव्रवृष्टिः तत्र न जाता। मुल्लप्परियार् जलबन्धे जलश्रेणी उन्नता जाता। अनेन जागरूकतायै पेरियार् तटेषु अधिवसतः जनान् अधिकृताः असूचयन्।

आलप्पुषा मण्डले जलोपप्लवः अधिकतया दृश्यते। तत्र वृष्टेः ईषत्शमनमस्ति। तथापि पूर्वभागादागतैः जलपूरैः कुट्टनाट् प्रदेशस्थानि गृहाणि जलान्तर्भूतानि अभवन्।

PRASNOTHARAM (भागः १४४) – 15-08-2020

EPISODE – 144

 

प्रश्नोत्तरम्।

 

 

 

 

  1. सः बालकः ——। (क) पठति  (ख) पठामि   (ग) पठसि
  2. सा बालिका ——-। (क) क्रीडसि   (ख) क्रीडति  (ग) क्रीडामि
  3. अहं ——-गच्छामि। (क) विद्यालयं  (ख) विद्यालयः   (ग) विद्यालयस्य
  4. त्वं चित्रं ——। (क) पश्यति   (ख) पश्यामि  (ग) पश्यसि
  5. ते बालिके  ——। (क) नृत्यन्ति  (ख) नृत्यामः  (ग) नृत्यतः
  6.  ——- पायसं पिबामः। (क) वयं  (ख) ते  (ग) यूयं
  7. तौ  गीतं ——। (क) गायथः  (ख) गायतः   (ग) गायावः
  8. ते बालकाः ——-। (क) धावामः   (ख) धावथ  (ग) धावन्ति
  9. युवां छात्रौ ——। (क) लिखथः   (ख) लिखावः  (ग) लिखतः
  10. आवां महिले  ——। (क) पचावः   (ख) पचतः   (ग) पचथः

ശരിയുത്തരങ്ങള്‍:

  1.  पठति
  2. क्रीडति
  3. विद्यालयं
  4. पश्यसि
  5. नृत्यतः
  6. वयम्
  7. गायतः
  8. धावन्ति
  9. लिखथः
  10. पचावः

ഈയാഴ്ചയിലെ വിജയി

SREEDEVI E R

അഭിനന്ദനങ്ങള്‍

9 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍

  • Sreedevi E R
  • Dawn Jose
  • Adithya T
  • Harikrishnan

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

कोषिक्कोट् विमानपत्तने विमानदुर्घटना।

करिप्पूर्- कोषिक्कोट् अन्ताराष्ट्रविमानपत्तने एयर् इन्ड्या एक्स्प्रस् विमानं अवतारणावसरे धावनमार्गात् स्खलित्वा अपघाते आपतितम्। दुबाय् देशात् कोषिक्कोट् पर्यन्तं आगतं विमानमेव एवम् अपघाते पतितम्। अपघाते विमानं द्विधा भग्नम् इत्यावेद्यते। ए.ऐ.१३४४ विमानं रात्रौ ७.४५ वादने एव मार्गात् स्खलितम्। अपघाते एकेन वैमानिकेन सह दश मृताः इति श्रूयते। बहवः रुग्णाः संजाताः। रुग्णान् चिकित्सालयं प्रावेशयत्। तेषु केचन अतितीव्रावस्थायां सन्ति। विमाने आहत्य १९१ यात्रिकाः आसन्।

अष्टवैद्यः इ.टि. नारायणन् मूस् वर्यः दिवंगतः।

तृशूर्- ओल्लूर् तैक्काट्टुश्सेरि ग्रामं विश्वप्रसिद्धं कृतवान् वैद्यश्रेष्ठः इ.टि. नारायणन् मूस् वर्यः कालयवनिकायाम् अन्तरधात्। स ८७ वयस्कः आसीत्। वैद्यरत्नम् इति व्यापारमुद्रितस्थापनानाम् अध्यक्षः तथा प्रबन्धननिदेशकश्चासीदयम्।

तैक्काट्टुश्शेरि एलेटत्त् तैक्काट् नीलकण्डन् मूस् देवकी अन्तर्जनं दम्पत्योः दशसु अपत्येषु एक एव पुत्रः अयं १९३३ सेप्तम्बर् १५ दिनाङ्के भूजातः अभवत्।

आयुर्वेदचिकित्सामण्डले अस्य समुन्नतं योगदानं परिकल्प्य राष्ट्रं तं पद्मभूषण् पुरस्कारेण बह्वमन्यत। अपि च प्रधानमन्त्रिणः स्वदेशीपुरस्कारेणापि अयं समादृतः।

केरलेषु प्राचीनकाले १६ अष्टवैद्यपरिवाराः आसन्। अधुना तु केवलं षडेव सन्ति। तेषु प्रमुखः भवति ब्रिट्टीष् सर्वकारेण वैद्यरत्नम् इति बहुमानितः एलेटत्त् मन। १९४१ तमे वर्षे पित्रा स्थापिता आसीत् वैद्यरत्नम् औषधशाला। १९५४ तमे वर्षे नारायणन् मूस् वर्यः तस्याः शालायाः सारथ्यमावहत्। अधुना वैद्यककलालयप्रभृतीनां बहूनां संस्थानां नियन्त्रणं वैद्यरत्नम् इति संधेन क्रियते।

अयोध्यायां श्रीराममन्दिरनिरमाणस्य शुभारम्भः आगस्त् 5 दिनाङ्के।

दिल्ली- आयोध्यायां श्रीरांमन्दिरनिर्माणं श्वः आरभते। प्रधानमन्त्रिणः सन्दर्शनमभिलक्ष्य मन्दिरनगर्याः सुरक्षा केन्द्रसेनया स्वायत्तीकृता। कोविड् महामार्याः करालहस्तेपि अयोध्यानगरं मन्दिरभूमिपूजार्थं सज्जमभवत्। श्वः एकादशवादनेन प्रधानमन्त्री नरेन्द्रमोदीवर्यः मन्दिरनगरीं प्राप्स्यति। प्रथमं हनूमान् मन्दिरं प्राप्य तत्र प्रधानमन्त्री दशनिमेषपर्यन्तं स्थास्यति। ततः सार्धैकादशवादने मन्दिरभूमिपूजासमारोहे भागं गृहीष्यति। भूमिपूजानन्तरं मन्दिराङ्गणे प्रधानमन्त्री  पारिजातवृक्षं रोपयिष्यति।

    उत्तरप्रदेशमुख्यमन्त्रिणमभिव्याप्य पञ्च जनाः एव प्रधानमन्त्रिणा साकं वेदिकायां भविष्यति। 150 आमन्त्रितेषु 133 जनाः सन्यासिनः भवन्ति। एतैः सह उत्तरप्रदेशस्य सुन्नी वखफ् बोर्ड् अध्यक्षः सफर् फारूखी अयोध्याव्यवहारे आवेदकः इख्बाल् अन्सारी च तत्र भविष्यति। तस्मिन्नन्तरे कोविड् व्यापनस्य भूमिकायाम् एतादृशस्य समारोहस्य समायोजनं विरुध्य वामपक्षीयप्रभृतिभिः राजनैतिकदलैः विरोधः प्रकटितः।

संस्कृतवाराचरणम्।

नटवरम्ब:- नटवरम्ब सर्वकारीयोच्चविद्यालये संस्कृतवाराचरणस्य उद्घाटनं वेलूक्कर ग्रामपञ्चायत्त् अध्यक्षा श्रीमति उचिता सुरेष् निरवहत्। नटवरम्ब विद्यालयस्य शताब्दिनिमित्तं निर्मिते “SMART SANSKRIT ” इति वाट्साप् गणे कार्यक्रममिदं प्राचलत्। अस्मिन् वाट्साप् गणे शतदिनात्मकं निश्शुल्कसंस्कृतपठनं प्रचलन्नस्ति। रक्षाकर्तृसमितेः अध्यक्षः श्री अनिलः आध्यक्षपदम् अलङ्कृतवान्। कालटी सर्वकलाशालायाः व्याकरणविभागस्य प्राचार्यः डोः एम्. वि नटेशः मुख्यभाषणम् अकरोत्। हयर् सेक्कन्टरि विभागाध्यक्षः श्री नासरुद्दीन् अध्यापकप्रतिनिधिः श्री ताजुद्दीन् ,हयर् सेक्कन्डरिविभागस्य संस्कृताध्यापकः डोः महेष् बाबु प्रभृतयः आशंसाः समर्पयन्। हैस्कूल् प्रधानाध्यपिका श्रीमति लालिटीच्चर् स्वागतभाषणम् अकरोत्। हैस्कूल् विभागस्य संस्कृताध्यापकः श्री सुरेष् बाबु कृतज्ञतां व्याहरत्। सम्मेलनानन्तरं कृतिःइति संस्कृतसङ्गीतशिल्पं प्रादर्शयत् ।

मम भाषा संस्कृतम्।

मम भाषा संस्कृतम्।

(संस्कृतदिनगीतम् – विजयन् वि. पट्टाम्बि)

मम भाषा संस्कृतं संस्कृतेश्च वर्धकम्

सर्वचित्तहारकं सर्वलोकरञ्जकम्।

मम भाषा संस्कृतं सुन्दरं सनातनम्

काव्यशास्त्ररक्षकं चात्मतत्त्वभासकम्।

मम भाषा संस्कृतं शास्त्रतत्त्वगुम्फितम्

जीवनप्रदायकं जीवनाय चोदकम्।

मम भाषा संस्कृतं तत्त्वशास्त्रावेदकम्

भक्तिमार्गदर्शकं सर्वदुःखहारकम्।

मम भाषा संस्कृतं सर्वलोकदीपकम्

भानुतुल्यभासकं भामिनीव रञ्जकम्।

मम भाषा संस्कृतं कण्ठशुद्धिवर्धकम्

वेदशास्त्रबोधकं वेदितव्यसञ्जितम्।

मम भाषा संस्कृतं भाषणं करोम्यहम्

मातृकल्पभाविनं तं भजे निरन्तरम्।।

 

संस्कृताय समर्पणम् (भागः १४३) – 08-08-2020

EPISODE – 143

नूतना समस्या-

“संस्कृताय समर्पणम्”

ഒന്നാംസ്ഥാനം

“കുർവന്തു നിജസർവസ്വം
യാവച്ഛക്യം സ്വമേധയാ
വിശ്വസ്നേഹപ്രതീകായ
സംസ്കൃതായ സമർപ്പണം.”

Bhaskaran N K

“അഭിനന്ദനങ്ങള്‍”