Monthly Archives: August 2020

जे.इ.इ. नीट् परीक्षयोः परिवर्तनं नास्ति। परिवरितनीयमिति आवेदनं सर्वोच्चन्यायालयेन निरस्तम्।

नवदिल्ली- अखिलभारतीय वैद्यकप्रवेशकपरीक्ष (नीट्) तथा तान्त्रिककलाशालप्रवेशिका जे.इ.इ इति द्वे परीक्षे परिवर्तनीये इत्यावेदनं सर्वोच्चन्यायालयेन निरस्तम्। छात्राणां भाविजीवनम् अपघाते पातयितुं न शक्यते इति निरीक्ष्यमाणः न्यायाधीशस्य अरुण् मिश्रावर्यस्य आध्यक्ष्ये आयोजितस्य संवेशनस्यैव अयम निर्णयः।

     सेप्तम्बर् मासे एव नीट् जे.इ.इ. परीक्षां सञ्चालयितुं केन्द्रसर्वकारस्य निर्णय आसीत्। कोविड् रोगस्य भूमिकायां परीक्षापरिवर्तनमाववश्यकमिति आवेदयन्तः एकादशछात्राः एव सर्वोच्चन्यायालयं प्रावन्।

     परीक्षा संचालनार्थं सर्वान् प्रयत्नान् जागरूकतया करिष्यति इति सर्वकारस्य प्राड्विवाकः न्यायालयं समवबोधयत्। सुरक्षानिर्देशं परिपाल्य परीक्षासञ्चालनार्थं सन्नद्धाः इत्यपि परीक्षायोगः न्यायालयं प्राबोधयत्।

मिलामि सज्जनैः समम् (भागः १४५) – 22-08-2020

 EPISODE – 145

नूतना समस्या-

“मिलामि सज्जनैः समम्”

ഒന്നാംസ്ഥാനം

“സജ്ജനാനാം തു സാന്നിധ്യം
സൗഭാഗ്യം ചാതിദുർല്ലഭം
തസ്മാദവസരേ തസ്മിൻ
മിളാമി സജ്ജനൈസ്സമം”

Narayanan N

“അഭിന്ദനങ്ങള്‍”

 

PRASNOTHARAM (भागः १४४) – 22-08-2020

EPISODE – 145

 

प्रश्नोत्तरम्।

 

 

 

 

  1. एषा गृहिणी ——। (क) अस्ति (ख) असि  (ग) अस्मि
  2. त्वं वृद्धः ——। (क) अस्मि  (ख) असि   (ग) अस्ति
  3. एताः बालिकाः  ——-। (क) स्मः  (ख) स्थ  (ग) सन्ति
  4. तौ वानरौ ——। (क) स्वः   (ख) स्तः   (ग) स्थः
  5. एतानि फलानि ——-। (क) सन्ति  (ख) स्थ  (ग) स्मः
  6. ——-पुष्पम् अस्ति । (क) एषा   (ख) एषः  (ग) एतत्
  7. —— गृहे स्तः । (क) एते  (ख) एतौ  (ग) तौ
  8. आवां बालिके ——–। (क) स्वः  (ख) स्थः  (ग) स्तः
  9. ——-छात्रौ स्थः । (क) आवाम्  (ख) तौ   (ग) युवाम्
  10. वयम् अत्र ——–।(क) सन्ति   (ख) स्मः   (ग) स्थ

ഈയാഴ്ചയിലെ വിജയി

HARIKRISHNAN P S

“അഭിനന്ദനങ്ങള്‍”

भारतं जयताच्चिरम् – विजयन् वि पट्टाम्बी।

भारतं जयताच्चिरम्।
——— – – – – – – –
सर्वदेशेषु सम्बुद्धं
सर्वलोकेषु विश्रुतम् ।
सर्वलोकसमाराध्यं
भारतं जयताच्चिरम् ।। 1

स्वरुचिं साधु संवर्ध्य
साधुभावं प्रकाश्य च ।
स्वान्तं शान्तिसंयुक्तं
भारतं जयताच्चिरम् ॥ 2

स्वायत्तं वर्धितं वीर्यं
स्वायत्तं जनमण्डलम् ।
स्वरभेदं विना चैत –
द्भारतं जयताच्चिरम् । । 3

योगविद्यां प्रसार्यात्र
सर्वलोकेषु च पुनः ।
सर्वचित्तानि संयम्य
भारतं जयताच्चिरम् ॥ 4

स्वायत्तीकृत्य तन्त्राणि
संलक्ष्य शत्रुविक्रमान् ।
संसेव्य रणतन्त्राणि
भारतं जयताच्चिरम् ॥ 5

संलक्ष्य साधु व्याधिध्ना –
नौषधानपि सत्वरम् ।
निहत्य व्याधिजालं त –
द्भारतं जयताच्चि२म् ॥ 6

संसेव्य संस्कृतं नित्यं
सर्वलोकोपकारकम् ।
सर्वान् ज्ञानेन सत्कृत्य
भारतं जयताच्चिरम् ॥ 7

स्वाधीनस्य सुखञ्चान्य –
दन्यैषा चात्मनिर्वृतिः ।
स्वाधीनं सर्वतोभद्रं
भारतं जयताच्चिरम् ॥ 8
– – – – – – – – – – – – –

कोविड् योद्धृृृन् प्रति राष्ट्रं विधेयत्वं समर्पयति- राष्ट्रपतिः।

कोविड् योद्धृृृन् प्रति राष्ट्रं विधेयत्वं समर्पयति- राष्ट्रपतिः।

नवदिल्ली- कोविड् महामारी आविश्वं मानवजीवनं क्लेशकरमकरोदिति राष्ट्रपतिः रामनाथ कोविन्द् वर्यः अवदत्। स्वतन्त्रतादिवसमालक्ष्य सन्देशं ददन् भाषमाण आसीत् राष्ट्रपतिः। कोविड् प्रतिरोधाय बद्धकक्षेभ्यः आरोग्यपिरवर्तकेभ्यः स कृतज्ञतां व्याहरत्।

अस्मिन् वर्षे स्वतन्त्रतादिवसस्याचरणं भिन्नया रीत्या वर्तते। मारकः विषाणुः मानवजीवनाय भीषा जातः। जीवनस्य सर्वेषु मण्डलेषु अन्तरायश्च सञ्जातः। अस्मिन् साहचर्ये एव वयं स्वतन्त्रतादिवसम् आचरामः। रोगस्य तीक्ष्णतां न्यूनीकर्तुं बहून् मृत्योर्वक्त्रात् त्रातुं च वयं शक्ताः अभवाम।

वैविध्ययुक्ते भारते असाधारणेन परिश्रमेणैव वयं रोगप्रतिरोधार्थं शक्ताः जाताः। प्रादेश्कं साहचर्यं ज्ञात्वं तदनुसारं प्रवर्तितुं राज्यसर्वकाराश्च सज्जाः अभवन्। वन्दे भरत दौत्यद्वारा विश्वस्य विभिन्नभागेभ्यः प्रवासिभारतीयाः अत्रानीताः।

कोविड् बाधया जीवसन्धारणं स्थगितानां जनानां कृते प्रधानमन्त्री गरीब् कल्याण् योजनाद्वारा साहाय्यमदात्। स्वतन्त्रता संग्रामे महात्मागान्धिनः अनुचरा‌ वयं भाग्यवन्त एव इत्यपि राष्ट्रपतिः अवोचत्।

इरान् देशात् प्रस्थिताः चतस्रः तैलवाहिकानावः अमेरिकया बलात् गृहीताः।

वाषिङ्टण्- इरानात् प्रस्थिताः चतस्रः लैलवाहिकामहानावः अमेरिकया वलाद्गृहीताः इत्यावेद्यते। वेनस्वलां प्रति गच्छन्त्यः आसीत् एताः महानौकाः। लूणा, पान्डी, बेरिङ्ग् बेल्ला इत्येताः तैलवाहिकाः एव अमेरिक्कया गृहीताः। ट्रम्प् प्रशासनेन अयोजितम् उपरोधमुल्लङ्घ्य तैलव्यापाराय इरानेन उद्यतः इति दोषमारोप्यैव अमेरिक्कासंयिक्तराज्यसंघस्य अयमुद्यमः।

     गृहीताः महानौकाः हूस्टण् प्रापयितुं  अमेरिक्कया उद्यममारब्धः। लौकाः ग्रहीतुं सैनिकबलं नोपयुक्तमिति अमेरिका अधिकृतानां विशदीकरणम्। महानौकातः तैलेन्धनं ग्रहीतुं अमेरिक्कायाः नियमज्ञाः गते मासे व्यवहारं अवेदितवन्तः आसन्।

कृष्णशिलाखनीनां प्रवर्तनसम्ब्न्धी निर्णयः उच्चन्यायालयेन स्थगितः

कोच्ची- केरलराज्ये क़ृष्णशिलाखनीनां प्रवर्तनसम्बन्धी हरितव्यवहारासनस्य आदेशः उच्चन्यायालयेन स्थगितः। खनिप्रवर्तने जनावासक्षेत्रात् २०० मीट्टर् दूरपरिधिः व्यवहारासनेन कल्पितः आसीत्। एष एव उच्चन्यायालयेन स्थगितः। ५० मीट्टर् दूरपरिधिरेव सर्वकारेण कल्पितः आसीत्।

पालक्काट मण्डलात् आवेदितानां जनानाम् आवश्यं परिगणय्य एव हरितव्यवहारासनं निर्णयमदात्। एतद्विरुध्य कृष्णशिलाखनिस्वामिभिः दत्ते आवेदने एव उच्चन्यायालयस्य विधिनिर्णयः सञ्जातः। केवलं परिष्ठितिविभागस्य वादमङ्गीकृत्यैव हरितव्यवहारासनेन निरणयदित्यासीत् खनिस्वामिनां वादः।

उच्चन्यायालयस्य अऩेन निर्णयेन राज्ये तत्स्थित्यनुसारं खनीनां प्रवर्तनं भविष्यति। एतत् पर्यावरणस्य दोषायैव भवेदिति परिष्ठितिवादिनाम् अभिप्रायः।

Plus Two – Online classes by Navadarshnam

भविष्ये तव – CLASS -1

भविष्ये तव – CLASS – 2

भविष्ये तव – CLASS – 3

STD-7: CHAPTER-4 BY: VIVEK M V HSS PANANGAD

CHAPTER – 4 – CLASS – 1

CHAPTER – 4 – पठनप्रवर्तनानि।

STD-9: CHAPTER-4: CLASSES BY: VIVEK M V HSS PANANGAD

CHAPTER – 4 – CLASS – 1

CHAPTER – 4 – CLASS – २