संस्कृतवाराचरणम्।

नटवरम्ब:- नटवरम्ब सर्वकारीयोच्चविद्यालये संस्कृतवाराचरणस्य उद्घाटनं वेलूक्कर ग्रामपञ्चायत्त् अध्यक्षा श्रीमति उचिता सुरेष् निरवहत्। नटवरम्ब विद्यालयस्य शताब्दिनिमित्तं निर्मिते “SMART SANSKRIT ” इति वाट्साप् गणे कार्यक्रममिदं प्राचलत्। अस्मिन् वाट्साप् गणे शतदिनात्मकं निश्शुल्कसंस्कृतपठनं प्रचलन्नस्ति। रक्षाकर्तृसमितेः अध्यक्षः श्री अनिलः आध्यक्षपदम् अलङ्कृतवान्। कालटी सर्वकलाशालायाः व्याकरणविभागस्य प्राचार्यः डोः एम्. वि नटेशः मुख्यभाषणम् अकरोत्। हयर् सेक्कन्टरि विभागाध्यक्षः श्री नासरुद्दीन् अध्यापकप्रतिनिधिः श्री ताजुद्दीन् ,हयर् सेक्कन्डरिविभागस्य संस्कृताध्यापकः डोः महेष् बाबु प्रभृतयः आशंसाः समर्पयन्। हैस्कूल् प्रधानाध्यपिका श्रीमति लालिटीच्चर् स्वागतभाषणम् अकरोत्। हैस्कूल् विभागस्य संस्कृताध्यापकः श्री सुरेष् बाबु कृतज्ञतां व्याहरत्। सम्मेलनानन्तरं कृतिःइति संस्कृतसङ्गीतशिल्पं प्रादर्शयत् ।

Leave a Reply

Your email address will not be published. Required fields are marked *