Daily Archives: August 31, 2020

राष्ट्रपतिचरः प्रणव् मुखर्जीवर्यः ऐहिकं देहं तत्याज।

दिल्ली-  भूतपूर्वराष्ट्रपतिः प्रणव् मुखर्जीवर्यः निर्यातः। स 84 वयस्कः आसीत्। देहल्यां सैनिकचिकित्सालये चिकित्सायामासीत्। तस्मिन् कोविड् रोगः स्थिरीकृतः आसीत्। मस्तिष्के रक्तस्रावेन द्रुतशस्त्रक्रियार्थं नीतः तदनन्तरं कृतकजीवसन्धारणे आसीत्। दिनानि यावत् गुरुतराम् अवस्था सन्तीर्य अद्य मृत्यवे वशंवदो जातः।

     अर्धशतकं यावत् भरतस्य राजनैतिकक्षेत्रे अतुलं योगदानम् अनेन दत्तम्। तस्मिन् शासनचातुर्यं प्रायोदिकराजनैतिकतां च समञ्जसेन मेलितमासीत्। केन्द्रीय मन्त्रिमण्डले बहुवारं स अङगमासीत्। अतः प्राय सर्वेष्वपि विभागेषु स स्वकीयं शासनसामर्थ्यं प्राकटयत्।

     2012 तमे वर्षे स भारतस्य राष्ट्रपतिपदे नियुक्तः। पञ्चवर्षाणि यावत् राष्ट्रपतिपदे स शुशुभे। तथापि कोविड् महामारिणा स कालकबलीभूतो अभवत्।

अद्य श्रावणोत्सवः, अस्माकं देशीयोत्सवः।

अद्य विश्वे सर्वत्र केरलीयाः श्रावणोत्सवं समाचरन्ति। कोविड् भीत्या परिमितरूपेणैव सर्वत्र उत्सवारम्भः। अस्मिन् पर्वणि सर्वेभ्यो अनुवाचकेभ्यो नववाणीसंघस्य श्रावणोत्सवशुभकामनाः।

विद्यादानाद् महासुखम् (भागः १४७) – 05-09-2020

EPISODE – 147

नूतना समस्या –

“विद्यादानाद् महासुखम्”

ഒന്നാംസ്ഥാനം

“ആദ്യാക്ഷരൈസ്തു മേലബ്ധം
ഹൃദ്യാനന്ദം ഫലപ്രദം
നദ്യാം നൂതനകുല്യേവ
വിദ്യാദാനാത് മഹാസുഖം”

Narayanan N

“അഭിനന്ദനങ്ങള്‍”