श्रीपद्मनाभस्वामिमन्दिरप्रशासने राजपरिवारस्यापि अधिकारः-सर्वोच्चन्यायालयः।

नवदिल्ली- श्रीपद्मनाभमन्दिरे तिरुवितांकूर् राजपरिवारस्य अधिकारः सर्वोच्चन्यायालयेन व्यवस्थापितः। मन्दिरं सर्वकारेण स्वायत्तीकरणीयम् इति केरलीय-उच्चन्यायालयस्य निर्णयं विरुध्य राजपरिवारेण समर्पिते आवेदने एव अधुना सर्वोच्चन्यायालयस्य निर्णायकः विधिनिर्णयः।

     पद्मनाभस्वामिमन्दिरस्य प्रशासनाय नूतना समितिः आयोजनीया इति न्यायालयेन आदेशो दत्तः। तावत्पर्यन्तं मण्डलन्यायाधिपस्य आध्यक्ष्ये अधुना स्थितायाः समितेः मन्दिरप्रशासनम् अनुवर्तयितुम् अधिकारः अस्ति। न्यायाधिशः यु.यु. ललित् वर्यस्य आध्यक्ष्ये आयोजितस्य संवेशनस्यैव एष निर्णयः।

     पद्मनाभस्वामिमन्दिरं राज्ञः परम्परायै दातुं व्यवस्था नास्तीति सूचयन्नेव 2011 संवत्सरे मन्दिरं सर्वकारेण स्वायत्तीकरणीयमिति उच्चन्यायालयेन आदेशो दत्तः आसीत्। एनं निर्णयं विरुध्यैव राजपरिवारः सर्वोच्चन्यायालये व्यहारं नीतवन्तः।

Leave a Reply

Your email address will not be published. Required fields are marked *