कोविड्- मृतदेहं स्वीकर्तुं कोपि नास्ति। रुग्णवाहिकाचालकः स्वीकृत्य प्रेतसंस्कारं कृतवान्।

मङ्गलूरु- कोविड् व्यापनं समाजे बृहत्तरं प्रतिसन्धिमसृजत्। एतादृशः प्रतिसन्धिरेव समाजे नायकान् सृजति। तादृशः एकोस्ति मंगलूरुस्थः मुहम्मद् आरिफ् इति रुग्णवाहिकाचालकः। कोविड् बाधया मृतस्य कस्यचन वृद्धस्य मृतदेहसंस्कारार्थम् उद्यम एव आरिफ् वर्यं प्रशस्तं चकार।
अपत्यैः उपेक्षितः वृद्धसदने कालं नीतः वेणुगोपाल रावु इति ६२ वयस्कः कोविड् बाधया मृतः। परं तस्य मृतदेहं स्वीकर्तुं बान्धवाः नागताः। कोविड् संक्रमणभीत्या प्रेतसंस्कारार्थम् अन्यः कोपि नागतः। अस्मिन्नन्तरे आरिफ् सन्नद्धतां प्रकटय्य आगतवान्।
अनाथरूपेण मृतदेहे स्थिते आरक्षिनिलये सूचनां दत्वा आरिफ् वर्यः प्रेतसंस्कारार्थमागतः।

Leave a Reply

Your email address will not be published. Required fields are marked *