PRASNOTHARAM (भागः – १४२) – 01-08-2020

EPISODE – 142

 

प्रश्नोत्तरम्।

 

 

 

 

  1. विद्धशालभञ्जिकायाः कर्ता कः? (क) राजशेखरः  (ख) मुरारिः  (ग) दिङनागः
  2. विद्धशालभञ्जिकायां कति अङ्काः सन्ति ? (क) ४   (ख) ५  (ग) ६
  3. “कर्पूरमञ्जरी ” केन विरचितं भवति ? (क) मुरारिः  (ख) राजशेखरः  (ग) जयदेवः
  4. कर्पूरमञ्जर्यां  कति अङ्काः सन्ति ? (क) ६  (ख) ५   (ग) ४
  5. “आश्चर्यचूडामणिः ” नाम नाटकस्य कर्ता कः ? (क) शक्तिभद्रः (ख) शूद्रकः  (ग) भासः
  6. “आश्चर्यचूडामणिः ” नाम नाटके कति अङ्काः सन्ति ? (क) ६   (ख) ७  (ग) ८
  7. “आश्चर्यचूडामणिः ” नाम नाटकस्य इतिवृत्तं कस्मात् स्वीकृतं भवति ? (क) रामायणात् (ख) महाभारतात्  (ग) लोककथायाः
  8. प्रबोधचन्द्रोदयस्य कर्ता कः ? (क) जयदेवः  (ख) कृष्णमिश्रः (ग) मुरारिः
  9. प्रबोधचन्द्रोदये कति अङ्काः सन्ति ? (क) ४  (ख)  ५  (ग) ६
  10. प्रसन्नराघवस्य कर्ता कः ? (क) जयदेवः (ख) मुरारिः  (ग) राजशेखरः

ഈയാഴ്ചയിലെ വിജയി

HARIKRISHNAN

“അഭിനന്ദനങ്ങള്‍”

10 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍

  • Harikrishnan
  • Aditya T
  • Adidev C S
  • Nileena Davis
  • Nayana Subhash
  • Krishnendu Sadanandan

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

One Response to PRASNOTHARAM (भागः – १४२) – 01-08-2020

  1. HARIKRISHNAN says:

    1.दिङनागः
    2.४
    3.राजशेखरः
    4.४
    5.शक्तिभद्रः
    6.७
    7.रामायणात्
    8.कृष्णमिश्रः
    9.६
    10.जयदेवः

Leave a Reply

Your email address will not be published. Required fields are marked *