स्त्रीणां पूजनाय उद्घोषयति, सममेव ताः निन्दति।- मुख्यमन्त्री।

तिरुवनन्तपुरम्- यत्र नार्यस्तु पूज्यन्ते रमन्ते तत्र देवताः इति वारं वारम् उद्घोषयन्नपि स्त्रीणां प्रति निन्दावचनं ताः अधः कृताः कर्तुं यत्नः च अनुदिनं प्रवर्धते इति मुख्यमन्त्री पिणरायि विजयः अवदत्। अन्ताराष्ट्रवनितादिवसस्य राज्यस्तरीयम् कार्यक्रमम् उद्घाटयन् भाषमाण आसीत् मुख्यमन्त्री। वनितारत्नपुरस्कारानपि अस्मिन् अधिवेशने स समार्पयत्।

बालिकानां प्रति अतिक्रमं निरोद्धुं विद्यालयेषु उपदेशसभा आयोजनीया। छात्राणां दुरनुभवान् अध्यापकाना् पुरतः आवेदयितुं सौविध्यं भवेत्। अध्यापकाः स्वयमेव मार्गदर्शकाः भवेयुः इत्यपि स अवदत्।

अस्मिन्नधिवेशने आध्यक्ष्यं विधास्यन् स्वास्थ्य-वनिताक्षेममन्त्री के.के. शैलजा न्यगादीत् यत् मानवविरुद्धान् दुराचारान् तथा अन्धविश्वासान् च त्यक्त्वा स्त्रियः शास्त्रावबोधं प्रवर्धेरन् इति।

Leave a Reply

Your email address will not be published. Required fields are marked *