Monthly Archives: June 2019

गुरुवायुपुरमन्दिरदर्शनार्थं प्रधानमन्त्री नरेन्द्रमोदीवर्यः केरलानागच्छत्।

कोच्ची- गुरुपवनपुरमन्दिरे दर्शनं विधातुं प्रधानमन्त्री नरेन्द्रमोदीवर्यः कोच्चीनगरं प्राप्तः। शुक्रवासरे रात्रौ सार्धैकादशवादने व्योवसेनाविमानपत्तनं प्राप्तं प्रधानमन्त्रिणं मुख्यसचिवः टोम् जोस्, आरक्षिजलाध्यक्षः लोकनाथ बह्रा, कोच्ची महानगराझ्यक्षा सौमिनी जेयिन्, एरणाकुलं मण्डलाध्यक्षः मुहम्मद् वै सफीरुल्ला प्रभृतयः त्रिंशदधिकाः जनाः प्रत्युज्जग्मुः

     रथ्यासञ्चारेण एरणाकुलम् अतिथिमन्दिरं प्राप्तः मोदीवर्यः शनिवीसरे प्रातः 8.45 वादने  गुरुपवनपुरं प्रस्थास्यति। गुरुवायूर् श्रीकृष्णकलालयस्थे क्रीडाङ्गणे 9.45 वादने उदग्रयानद्वारा प्राप्य स 10 वादने देवस्थानस्य श्रीवत्सं अतिथिमन्दिरे विश्रमानन्तरं मन्दिरदर्शनं विधास्यति। अनन्तरं तत्र कलाशालाक्रीडाङ्रणे आयोज्यमाने सामान्याधिवेशने भागं गृहीष्यति। मध्याह्नानन्तरं दिल्लिं प्रति प्रस्थास्यति च। प्रथानमन्त्रिणः सन्दर्शनमभिलक्ष्य कोच्यां गुरुवायुपुरे च अतिशक्ता शुरक्षा आयोजिता।

केरलेषु प्रावृट्कालः आरब्धः. महावृष्टेः साध्यता, त्रिषु मण्डलेषु अरुणदक्षता घोषिता।

तिरुवनन्तपुरम्- केरलराज्ये प्रावृट्कालः श्वः आरभेत। कुजवासरपर्यन्तं महती  वृष्टिः भविष्यतीति पर्यावरणनिरीक्षणकेन्द्रं सूचयति। वृष्टिः शक्तिमापद्येत इत्यतः आगामिनि सप्ताहे दिनत्रयं विविधेषु मण्डलेषु अरुणदक्षता घोषिता।

     सोमवासरे तृशूर् मण्डले कुजवासरे मलप्पुरं कोषिक्कोट् मण्डलयोः च अरुणदक्षता घोषिता। आरबसागरे रूपमापन्नं न्युनमर्दं रविवासरावधि शक्तिं प्राप्य केरलकर्णाटकतीरे उत्तरपश्चिमदिशं प्रति सञ्चरेत् इति पर्यावरणनिरीक्षणविभागः सूचयति।

निदाघविरामानन्तरं राज्यस्थाः विद्यालयाः श्वः प्रवर्तनसज्जाः भवन्ति।

 तिरुवनन्तपुरम्- द्विमासावधिकस्य विरामस्य पश्चात् राज्यस्थाः विद्यालयाः श्वः प्रवर्तनसज्जाः भवन्ति। प्रथमतः द्वादशपर्यन्तं वर्गाः एकस्मिन्नेव दिवसे समारभ्यन्ते इति विशेषः अस्मिन् वर्षे अस्ति।

     37 लक्षं छात्राः श्वः विद्यालयं प्रविशन्ति। सर्वकारीय-धनादत्त-निजीयविद्यालयेषु प्रथमकक्ष्यायां 360000 छात्राःअस्मिन् वर्षे प्रविष्टाः। प्रथमतः द्वादशपर्यन्तं वर्गेषु छात्राः एकस्मिन्नेव दिने विद्यालयं प्रविशति इत्यतः शिक्षाविभागः विपुलं सज्जीकरणं समायोजयत्। राज्यस्थेषु 1500 विद्यालयेषु आधारसुविधाविकासः सर्वकारेण आयोजितः।

     अद्य परिस्थितिदिनमस्ति। विद्यालयानां विराम इत्यतः विद्यालयेषु परिस्थितिदिनाचरणं श्वः भविष्यति। वृक्षरोपणादयः बहवः कार्यक्रमाः परिस्थितिदिनस्य भागत्वेन विद्यालयेषु आयोज्यन्ते।

केरले पुनरपि निपा विषाणुसन्देहः, चिकित्सायां प्रविष्टस्य यूनः रक्तबिन्दूपरिशोधनफलम् अद्य लभेत।

कोच्ची- निपा विषाणुं सन्दिह्य चिकित्सार्थं प्रविष्टस्य यूनः रक्तबिन्दून् परीक्ष्य फलम् अद्य लभेत। पूणै विषाणुपठनसंस्थायामेव परिशोधनार्थं प्रेषितः। यदि निपा स्थिरीक्रियते तर्हि प्रतिरोधप्रवर्तनानि ऊर्जितरूपेण आयोजयिष्यति।

     परिशोधनफलं यत्किमपि भवतु प्रतिरोधप्रवर्तनानि समग्रतया आयोजनीयानि इति स्वास्थ्यमन्त्री कर्मकरेभ्यो निर्देशमदात्। रोगग्रस्तेन सह सम्पर्के स्थितान् ८६ जनान् अनुस्यूतम् निरीक्षते। तदर्थं सज्जीकरणानि सम्पूर्णानि इति कलमश्शेरि वैद्यकीयकलालये अवलोकनाधिवेशनानन्तरं मन्त्री न्यगादीत्। एतदर्थं कलालये/स्मिन् नियन्त्रणकेन्द्रं प्रवर्तनमारब्धम्। दूरवाणीक्रमाङ्कः १०७७, १०५६.

विजयश्रीलालिताः स्युः।

विद्यालयीय नववर्षाय शुभाशंसा-

कविता – विजयन् वि. पट्टाम्बि

ज्येष्ठमासीयोfयं कालः समागतस्ततः सर्वे

विद्यालयाः बहु सज्जाः छात्रपूर्णाश्च।

                                             (ओ तित्तित्तारा…..)

वायुर्जातो महाशीतः जलदमालाश्च पुनः

वियदङ्गणेषु चित्रं रचितवत्यः।

                                              (ओ.. तित्तित्तारा…)

बालिकाबालकास्सर्वे भरितामोदेन साकं

महितविद्यालयेषु मिलितवन्तः।

                                              (ओ तित्तित्तारा…)

पठनं हा समारब्धं बहुविधलीलाश्चाथ

कथागङ्गा प्रवहति गुरुमुखाशच्च।

                                               (ओ तित्तित्तारा…)

संस्कृतं पठत छात्राः जीवेयुश्च संस्कृताय

सर्वेभ्यश्च सुखं भूयाज्जगति नित्यम्।

                                               (ओ तित्तित्तारा…)

नववाण्याः साहाय्येन जयिनस्स्युः पठनेषु

विजयश्रीलालिता स्युः विना विलम्बम्।।

                                                (ओ तित्तित्तारा…)

सर्वं कलहहेतुकम् – 08-06-2019

 

नूतना समस्या –

“सर्वं कलहहेतुकम्”

ഒന്നാംസ്ഥാനം

കാപട്യം സർവരങ്ഗേഷു
പാരുഷ്യം വചനേ തഥാ
മര്യാദാഹീനതാ ചേതി
സർവം കലഹഹേതുകം

Bhaskaran N K

“അഭിനന്ദനങ്ങള്‍”

 

इरान् राष्ट्रेण सह निरुपाधिकचर्चायै सन्नद्धः – पोम्पियो।

स्विट्सर्लन्ट्-  उपाधिं विना इरानेन सह चर्चायै अमेरिका राष्ट्रं सन्नद्धमिति अमेरिका-राज्यसचिवः मैक् पोम्पियो वर्यः अवदत्। इरानं विरुद्ध्य सम्मर्दकार्यक्रमाः अनुवर्तिष्यन्ते इत्यपि स अवादीत्।

     स्विस् विदेशकार्यमन्त्रिणा इग्नासियो कासिस् वर्येण सह चर्चायै एव पोम्पियो स्विट्सर्लन्ट् देशं प्राप्तः। इरान् सम्बन्धी अमेरिकानैतिकता स्विट्सर्लन्टेन प्रतिनिधीक्रियते। इरानेन सह यु.एस्. राष्ट्रस्य वर्षान् यावत् नयतन्त्रबन्धः नास्ति। अतः उपाधिं विना चर्चां कर्तु् सन्नद्ध इति कासिसेन सह पत्रकारमेलने पोम्पियो अवदत्।

     एतस्मिन्नन्तरे  आरबसागरे वर्तमानाः अमेरिकायाः नाविकपोताः इरानस्य प्रक्षेपास्त्रपरिधौ वर्तते, यदि सङ्घर्षः वर्तेत तर्हि तैलस्य मूल्यं प्रतिबारल् शतडोलर् अतिक्राम्येत इति इरानस्य परमोन्नतनेतुः आयत्तुल्ला खोमेनी वर्यस्य सैनिकोपदेष्टा यह्या रहीं सफावी सूचनामदात्।

PRASNOTHARAM – 08-06-2019

 

प्रश्नोत्तरम्

 

 

 

 

  1. कुवलयानन्दस्य कर्ता कः? (क) महिमभट्टः (ख) भट्टोजिदीक्षितः  (ग)अप्पय्यदीक्षितः
  2. मामकाः  पाण्डवाश्चैव किमकुर्वत सञ्जय “। अत्र मामकाः इत्यनेन सूचिताः के ?((क) कौरवाः (ख) पा़ञ्चालाः (ग) यादवाः
  3. अधोदत्तेषु भूतकालार्थकं क्रियापदं किम् ? (क) भवतु (ख) अपठत् (ग) करोति
  4. विद्याविहीनः पशुः इति कः उक्ततवान् ? (क) कालिदासः (ख) भर्तृहरिः (ग) भासः
  5. अमरकोशस्य रचयिता कः ? (क) पाणिनिः (ख) अमरसिंहः (ग) व्यासः
  6. “मत्तूर्  ” संस्कृतग्रामः कर्णाटकस्य कस्यां जिल्लायां वर्तते ? (क) शिवमोगा (ख) होसूर् (ग) मण्ड्या
  7. अधोदत्तेषु केरलीयः समाजपरिष्कर्ता कः ? (क) श्रीरामकृष्णपरमहंसः (ख) स्वामी विवेकानन्दः (ग) श्रीनारायणगुरुः
  8. योगदर्शनस्य उपज्ञाता कः ? (क) गौतमः  (ख) पतञ्जलिः (ग) कपिलः
  9. संस्कृतम् उपभाषारूपेण घोषितस्य राज्यस्य नाम किम् ? (क) केरलम् (ख) उत्तराखण्ड् (ग) तमिल्नाट्
  10. संस्कृतेन ज्ञानपीठपुरस्कारं प्राप्तवान् कः? (क)सत्यव्रतशास्त्री (ख) डाः विश्वासः (ग) डाः वासुदेवन् पोट्टी

ഈയാഴ്ചയിലെ വീജയി

GOKUL P.

“അഭിനന്ദനങ്ങള്‍”

10 ശരിയുത്തരങ്ങള്‍

  • Gokul P.
  • Dawn Jose
  • Reena Thomas C
  • Adwaith C S
  • Adidev C S

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

केन्द्रसर्वकारेण नूतनः शिक्षानयः रूपवत्कृतः।

नवदिल्ली- राष्ट्रे विद्यालयीयशिक्षायां घटनापरं परिवर्तनं सूचयित्वा नूतनविद्याभ्यासनयस्य सङ्कल्पः रूपवत्कृतः। अधुना अनुवर्तमानः १०+२ इति रीतिः ५+ ३+ ३ +४ परिवर्तिष्यते। ऐ.एस्.आर्.ओ. संस्थायाः भूतपूर्वाध्यक्षस्य कस्तूरि रंगन् वर्यस्य नेतृत्वे आयोजिता समितिरेव नूतनः शिक्षानयः कट्वालोचितः।

     कोत्तारी आयोगस्य सूचनानुसारं १९६८ तमे वर्षे १०+२ इति रीतिः आविष्कृता। प्रथमतः द्वादशपर्यन्तं वर्गान् विविधघट्टरूपेण सङ्कल्प्यैव एषा रीतिः आविष्कृता। १-५ प्राथमिकः, ६-८ उन्नतप्राथमिकः, ९-१० माध्यमिकः, ११-१२ उच्चतरमाध्यमिकः इत्येवं रूपेणास्ति अधुनातनः सङ्कल्पः।

     नूतने नये उच्चमाध्यमिकः इति स्तरः न परिगण्यते। ३तः १८ वयःपर्यन्तं छात्राणां प्रगतेः चत्वारः घट्टः सङ्कल्पितः। तदनुसारं पाठ्यपद्धतिरपि सूचिता। वयसां क्रमः एवम्- ३-८, ८-११, ११-१४,  १४-१८इति। अनेन प्राक्-प्राथमिकशिक्षा अपि विद्यालयीयशिक्षायाः भागः भविष्यति।

     ३-८ वयस्कानां कृते प्राक्-प्राथमिकः प्रथमद्वितीयवर्गौ च। एषः प्रथमघट्टः। द्वितीयघट्टे ३,४,५ वर्गाः अन्तर्भवति। एषः पश्चात् प्राथमिकः(Later Primary) इत्युच्यते। ६,७,८ वर्गाः तृतीयघट्टः। एषः उच्चप्राथमिकः(Higher Primary)  इत्युच्यते। ९,१०,११,१२ वर्गान् अन्तर्भाव्य चतुर्थः घट्टः। अयं माध्यमिकः(Secondary) इत्युच्यते।

     माध्यमिकस्तरान् सेमस्टर् रूपेण विभक्तुमपि निर्देशाः सन्ति। प्रतिसेमस्टर् पञ्च वा षट् वा विषयान् चेतुमवकाशः अस्ति। केचन अवश्यविषयाः केचन च ऐच्छिकविषयाः भविष्यन्ति। सर्वेषु वर्गेषु छात्राणाम् इच्छानुसारं संस्कृतं पठितुम् अवसरः अस्ति।

     २०१७ तमे वर्षे एव कस्तूरिरंगन् वर्यस्य नेतृत्वे आयोगः नियुक्तः।