Daily Archives: June 13, 2019

कलाकेरलस्य महान् नष्टः, वाद्यचक्रवर्तेः आदराञ्जलयः।

अन्नमनट परमेश्वरमारार्

मध्यकेरले कलाग्रामेषु प्रमुखस्थाने अस्ति अन्नमनटा। तत्र पटिञ्जारे मारात् भवने पारुक्कुट्टिमारास्यार् तोट्टुपुरत् रामन् नायर् दम्पत्योः पुत्रत्वेन १९५२ ऋषभमासे विशाखं नक्षत्रे परमेश्वरमारार् भूजातो अभवत्। अन्नमनट वरिष्ठपरमेश्वरनमारारं कुषूर् नारायणमारार् प्रभृतीनां तिमिलवादकानां चालक्कुटि नम्पीशन् कोलमङ्गलत् नारायणन् नायर् इति मद्दळवादकयोः प्रमाणस्थे पञ्चवाद्ये एव तस्य प्रथमपरिश्रमः आसीत्।
१९७१ वर्षे केरलकलामण्डले अध्यापकः अभवत्। प्रसिद्धाना सहवर्तित्वं तं प्रसिद्धं वाद्यकलाकारमकारयत्ष

केरलस्थेषु प्रसिद्धेषु मन्दिरेषु तस्य पञ्चवाद्यवादनमभवत्। विदेशेष्वपि स पञ्चवाद्यं अवातरत्।

राज्ये आगामिनि अध्ययनवर्षे मुक्तविश्वविद्यालयः प्रवर्तनमारभते-उन्नतशिक्षामन्त्री।

तिरुवनन्तपुरम्- केरलराज्ये आगामिनः अध्ययनवर्षादारभ्यः मुक्तविश्वमिद्यालयः प्रवर्तनसज्जो भविता इति अन्नतशिक्षाविभागमन्त्री के.टी. जलील् वर्यः अवदत्। राज्यस्थेषु विश्वविद्यालयेषु विदूरविद्याभ्यासार्थं पञ्जीकरणम् अस्मिन्वर्षमात्रमिति परिमितं भविष्यति इत्यपि सोवदत्। वृत्यधिष्ठित-वृत्तिनैपुणयविकासपाठ्यपद्धतेः एव मुक्तविश्वविद्यालये प्राधान्येन भविष्यतीत्यपि मन्त्री अवदत्।

     मुक्तविश्वविद्यालयमधिकृत्य पठनं कृतवान् प्रोफ. जे प्रभाष्वर्यः  सूचनीपत्रं सर्वकाराय अदात्। सूचनापत्रानुसारं विश्वविद्यालयस्थापनार्थं प्रवर्तनानि अचिरादेव आरभ्यतेणमारद्भ्यते।

     अधुना केरल,कालिक्कट्, कण्णुर् विश्ववीद्यालयेषु 93155 छात्राः वीदूरविद्याभ्यासार्थं, महात्मागान्धी विश्वविद्यालये 25488 छात्राः निजीयरूपेण च नाम पञ्जीकृताः सन्ति। आगामिनि अध्ययनवर्षे एतादृशान् मुक्तविश्वविद्यालयस्य भागं कारयिष्यति।