Daily Archives: June 2, 2019

PRASNOTHARAM – 08-06-2019

 

प्रश्नोत्तरम्

 

 

 

 

  1. कुवलयानन्दस्य कर्ता कः? (क) महिमभट्टः (ख) भट्टोजिदीक्षितः  (ग)अप्पय्यदीक्षितः
  2. मामकाः  पाण्डवाश्चैव किमकुर्वत सञ्जय “। अत्र मामकाः इत्यनेन सूचिताः के ?((क) कौरवाः (ख) पा़ञ्चालाः (ग) यादवाः
  3. अधोदत्तेषु भूतकालार्थकं क्रियापदं किम् ? (क) भवतु (ख) अपठत् (ग) करोति
  4. विद्याविहीनः पशुः इति कः उक्ततवान् ? (क) कालिदासः (ख) भर्तृहरिः (ग) भासः
  5. अमरकोशस्य रचयिता कः ? (क) पाणिनिः (ख) अमरसिंहः (ग) व्यासः
  6. “मत्तूर्  ” संस्कृतग्रामः कर्णाटकस्य कस्यां जिल्लायां वर्तते ? (क) शिवमोगा (ख) होसूर् (ग) मण्ड्या
  7. अधोदत्तेषु केरलीयः समाजपरिष्कर्ता कः ? (क) श्रीरामकृष्णपरमहंसः (ख) स्वामी विवेकानन्दः (ग) श्रीनारायणगुरुः
  8. योगदर्शनस्य उपज्ञाता कः ? (क) गौतमः  (ख) पतञ्जलिः (ग) कपिलः
  9. संस्कृतम् उपभाषारूपेण घोषितस्य राज्यस्य नाम किम् ? (क) केरलम् (ख) उत्तराखण्ड् (ग) तमिल्नाट्
  10. संस्कृतेन ज्ञानपीठपुरस्कारं प्राप्तवान् कः? (क)सत्यव्रतशास्त्री (ख) डाः विश्वासः (ग) डाः वासुदेवन् पोट्टी

ഈയാഴ്ചയിലെ വീജയി

GOKUL P.

“അഭിനന്ദനങ്ങള്‍”

10 ശരിയുത്തരങ്ങള്‍

  • Gokul P.
  • Dawn Jose
  • Reena Thomas C
  • Adwaith C S
  • Adidev C S

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”