Daily Archives: April 21, 2019

सदा प्रियतमेव सा – 27-04-2019

 

नूतना समस्या –

“सदा प्रियतमेव सा”

ഒന്നാംസ്ഥാനം

പത്നീദ്വയം ഹി മർത്യസ്യ
ഭവത്യേകാ സ്വഗേഹിനീ
അന്യാ ച കവിതാദേവീ
സദാ പ്രിയതമേവ സാ

Bhaskaran N K

“അഭിനന്ദനങ്ങള്‍”

 

एन्.सी.ई.आर्.टी. उच्चतरविद्यालयीयपाठ्यपुस्तकानि प्रादेशिकभाषायामपि लभेरन्।

कोच्ची- आगामिनः अध्ययनवर्षादारभ्य शास्त्रविषयाण्यभिव्याप्य सर्वाणि उच्चतरस्तरीयपाठ्यपुस्तकानि मलयालं तमिल् कन्नटभाषास्वपि लब्धुं सर्वाणि क्रमीकरणानि कृतानि। एतेषां पुस्तकानां परिभाषा सम्पूर्णा अभवत्। ततः मुद्रणं कृत्वा छात्रेभ्यो दातुं शक्यते। पञ्चाशदधिकानि विषयाणि उच्चतरस्तरे अधुना पाठयन्ति।
नीट् इति योग्यतापरीक्षां प्रादेशिकभाषायामपि लेखितुं केन्द्रसर्वकारेण अनुमतिः दत्ता आसीत्। तदनुसारमेव केरले अपि पाठ्यपुस्तकानि भाषान्तरीकृत्य छात्रेभ्यो वितरन्ति। अधुना उच्चतरस्तरे आङ्गलभाषा एव पठनमाध्यमं भवति। मातृभाषा एव पठनमाध्यमं भवेत् इति शिक्षाविशारदामभिप्रायः बहुकालादारभ्य अत्र चर्चाविषयः भवति।

PRASNOTHARAM – 27-04-2019

 

प्रश्नोत्तरम्।

 

 

 

 

  1. काव्यस्यात्मा ध्वनिः इति केनोक्तम् ? (क) आनन्दवर्धनेन  (ख) व्यासेन  (ग) बाणभट्टेन
  2. अभिनयप्रकाराः कति विधाः सन्ति ? (क) चतुर्विधाः (ख) त्रिविधाः (ग) सप्तविधाः
  3. ” मृदु भावे दृढ कृत्ये ” इति ध्येयवाक्यं कस्य विभागस्य ? (क) भारतशासनस्य (ख) केरला-आरक्षकसेनादलस्य (ग) भारतनौसेनायाः
  4.  “वनम् ” इत्यस्य समानपदम् ? (क) तटिनी (ख) तटाकम्  (ग) अटवी
  5. चम्पूरामायणस्य कर्ता कः ? (क) वात्मीकिः (ख) भोजराजः (ग) जयदेवः
  6. अधोदत्तेषु संस्कृतग्रामः इति प्रसिद्धः ग्रामः कः ? (क) मत्तूर्  (ख) काशी (ग) काञ्ची
  7. अधोदत्तेषु भूतकालसूचकः लकारः कः ? (क) लट् (ख) लृट् (ग) लङ्
  8. युनस्को संस्थया पुरस्कृतं केरलीयकलारूपम् किम् ? (क) कथाकेलिः (ख) कृष्णनाट्टम् (ग) कूटियाट्टम्
  9. लेखनी शब्दस्य द्वितीया बहुवचनरूपं  किम् ? (क) लेखन्यः (ख) लेखनीम् (ग) लेखनीः
  10. ” नलचरितम् ” आट्टकथायाः रचयिता भवति ? (क)  उण्णायिवारियर् (ख) कोट्टयत्त् तम्पुरान् (ग) रामपुरत्तु वारियर्

ശരിയുത്തരങ്ങള്‍

1.आनन्दवर्धनेन
2.चतुर्विधाः
3.केरला-आरक्षकसेनादलस्य
4.अटवी
5.भोजराजः
6.मत्तूर्
7.लङ्
8.कूटियाट्टम्
9.लेखनीः
10.उण्णायिवारियर्

ഈയാഴ്ചയിലെ വിജയി (9 ശരിയുത്തരം)

Janusha J

“അഭിനന്ദനങ്ങള്‍”

9 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍

  • Janusha J
  • Anjana M S
  • Dawn Jose
  • Adwaith C S
  • Athira K K
  • Beena Davis
  • Amrutha C J
  • Adidev C S

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”