Daily Archives: April 7, 2019

स्वर्णं चित्तहरं नृणाम् – 13-04-2019

 

नूतना समस्या –

“स्वर्णं चित्तहरं नृणाम्”

ഒന്നാംസ്ഥാനം

കണ്ഠേ മാംഗല്യസൂത്രേണ
ഹേമേനാചാരബന്ധനം
പാണിഗ്രഹണസന്ദർഭേ
സ്വർണം ചിത്തഹരം നൃണാം

Narayanan N

“അഭിനന്ദനങ്ങള്‍”

 

राज्ये सूर्याघातजाग्रतानिर्देशः अनुवर्तते। जनाः जाग्रतानिर्देशं स्वीकुर्युः इति वातावरणनिरीक्षणकेन्द्रम्।

तिरुवनन्तपुरम्- राज्ये सूर्याघात-सूर्यातप-जाग्रतानिर्देशः अनुवर्तितः। वयनाड् मण्डलादृते सर्वेषु मण्डलेषु आगामिनि दिवसे तापमानम् ऊर्ध्वं गच्छेत् इति वातावरणनिरीक्षणकेन्द्रस्य सूचना।

     जनैः जाग्रद्भिः भाव्यम् इति वातावरणनिरीक्षणकेन्द्रं निर्देशं ददाति। द्वे डिग्रीतः त्रीणिडिग्री पर्यन्तं तापमानवर्धनं भविता।

     तापमानवर्धनेन सूर्याघातस्य सूर्यातपस्य च साध्यता अस्तीति वातावरणनिरीक्षणकेन्द्रं सूचनां दददस्ति।

PRASNOTHARAM – 13-04-2019

 

प्रश्नोत्तरम्

 

 

 

 

  1. एतत् —— पुस्तकम् । (क) माम्  (ख) मम (ग) मत्
  2. ——- चरतः । (क) अजा (ख) अजे (ग) अजाः
  3.  —— छात्रे  स्वः ।(क) आवां (ख) अहं  (ग) वयम्
  4.  ——- चलति ।(क) नौका (ख) नौके  (ग) नौकाः
  5.  ——— गच्छथ । (क) त्वं  (ख) युवां  (ग) यूयम्
  6. ” मेघाः ” इत्यस्य एकवचनरूपं किम् ? (क) मेघम्  (ख) मेघः (ग) मेघौ
  7. लोके गुरुतमा का ? (क) पुत्री (ख) भार्या (ग) जननी 
  8. केरलराज्यस्य राजधानी कुत्र वर्तते ? (क) तृश्शूरे (ख) तिरुवनन्तपुरे (ग) एरणाकुले
  9. अमरवाणी इति प्रथिता भाषा का ? (क) हिन्दी (ख) संस्कृतम् (ग) आङ्गलेयम्
  10. युधिष्ठिरस्य माता का ? (क) यशोदा (ख) माद्री (ग) कुन्ती

ഈയാഴ്ചയിലെ വിജയി

ANJANA M S

“അഭിനന്ദനങ്ങള്‍”

10 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍

  • Anjana M S
  • Veena Venu
  • Nayana Sudhakaran
  • Alphy Davis
  • Dawn Jose

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”