Daily Archives: April 9, 2019

केरल काण्ग्रेस् अध्यक्षः तथा विधानसभा सामाजिकः भूतपूर्वमन्त्री के.एम्. माणी वर्यः दिवंगतः।

कोच्ची- केरलराज्यनैतिकरंगे चाणक्यसदृशः केरलकाण्ग्रेस् अध्यक्षः, भूतपूर्वमन्त्री, सामाजिकश्च के.एम्. माणीवर्यः कालकबलीभूतः। सः ८६ वयस्कः आसीत्। एरणाकुलस्थे निजीयचिकित्सालये आसीदन्त्यम्। श्वासकोशसम्बन्धेन आमयेन पीडितः तीव्रपरिचरणविभागे निरीक्षणे आसीत्। आमयस्थितेः गौरवेण सायं पञ्चवादने स मृतिमुपगतः। पालामण्डलस्य सामाजिकः अस्ति।
गते रविवासरे स चिकित्सालयं प्रवेशितः। अद्य प्रातः ईषद्रोगशान्तिः आवेदिता आसीत्। परं सायं त्रिवादनात् आमयावस्था मूर्च्छिता।
केरले बहुकालपर्यन्तं वित्तमन्त्रिपदमलंकृतः सः एकस्मादेव मण्डलात् बहुकालं सामाजिकत्वेन चितः। स अभिभाषकोप्यासीत्।

आराधनालयानां नियन्त्रणं किमर्थं सर्वकारीयकर्मकरैः क्रियते इति सर्वोच्चन्यायालयः।

नवदिल्ली- धर्मस्थापनानि मन्दिराणि च सर्वकारीयकर्मकराणां नियन्त्रणे कीमर्थं स्थापनीयानि इति सर्वोच्चन्यायालयः संशयं प्राकटयत्। पुरी जगन्नाथमन्दिरे भक्तैः अनुभूयमानान् क्लेशान् मन्दिरकर्मकराणां चूषणानि च संसूच्य समर्पितम् आवेदनं परिगणयन्तौ न्यायाधीशौै एस्,ए. बाब्डे, एस्.ए. नसीर् च एवमुक्तवन्तै।

     सर्वकारनियन्त्रणस्था‌ संघाः राज्यस्थानि निरवधिकानि मन्दिराणि नियन्त्रयन्ति। कस्मिंश्चन धर्मनिरपेक्षे राष्ट्रे मन्दिराणां नियन्त्रणं कथं सर्वकारे निक्षेप्तुं शक्यते इति न्यायाधीशौ अपृच्छताम्।

      जगन्नाथमन्दिरसंबन्धः व्यवहारः आगामिनि मासे परीगणयितुं न्यायालयः निरचिनोत्।