Daily Archives: April 14, 2019

उष्णेन द्रवते केरलम्, परं वृष्टेः रूपं परिवर्तयेत।

कोच्ची- निदाघकालोष्णेन केरलं द्रवते। सूर्याघातस्य वार्ताः बहुभ्यः प्रदेशेभ्यः आयाति। आगच्छत्सु दिनेष्वपि तापमानं वर्धमानमेव तिष्ठेत् इति वातावरण निरीक्षणसंघस्य सूचना। साधारणतः त्रिचतुरः डिग्री सेल्ष्यस् तापवर्धनं संघः प्रवक्ति। अनेन जनैः जाग्रद्भिः भाव्यम् इत्यपि निर्देशः अस्ति।

ग्रीष्मकालवृष्टेः समय एवायम्। परन्तु इतस्ततः ईषद्वृष्टिरेव इतःपर्यन्तं लब्धः। अतः एव जूण् मासे आर्भ्यमाणां वृष्टिमधिकृत्यापि आशङ्का वर्तते। एल्निनो इति अन्तरिक्षप्रतिभासमनुसृत्यैव वृष्टिप्रवचनं साध्यमिति पर्यावरणविभागस्य निगमनम्। एल्निने प्रतिभासेन आगोलतले पर्यावरणव्यतियानं संभावयति।

PRASNOTHARAM – 20-04-2019

 

प्रश्नोत्तरम्।

 

 

 

  1. उत्तररामचरितं नाम नाटकस्य कर्ता कः? (क) भासः  (ख) कालिदासः (ग) भवभूतिः
  2. मीमांसा दर्शनस्य उपज्ञाता कः ?  (क) चाणक्यः  (ख) जैमिनिः (ग)  कपिलः
  3. केरलस्य देशीयकुसुमं किम् ? (क) कर्णिकारः (ख) सूर्यकान्तिः (ग) मल्लिका
  4. संस्कृतस्य प्रथमः चम्पुग्रन्थः भवति नलचम्पुः । तस्य कर्ता कः ?  (क) त्रिविक्रमः  (ख) माघः (ग) व्यासः
  5. मेल्पत्तूर् नारायणभट्टपादेन विरचितः व्याकरणग्रन्थः कः ? (क) क्रियान्वयः (ख)त्रिपिटकम् (ग) प्रक्रियासर्वस्वम्
  6. अभिज्ञानशाकुन्तलं नाम नाटके नायकः कः ? (क) दुष्यन्तः  (ख) उदयनः  (ग) नलः 
  7. रूपकालङ्कारस्य कति भेदाः सन्ति ? (क) सप्त (ख) नव  (ग) पञ्च
  8. एषु भासविरचितं नाटकं किम् ?  (क) मुद्राराक्षसम् (ख) नागानन्दम् (ग) कर्णभारः
  9. ” दीपशिखा ” इति कस्य कवेः विशेषणं  भवति ?  (क) भासस्य  (ख) माघस्य  (ग) कालिदासस्य
  10. पञ्चतन्त्रस्य कर्ता कः ?  (क) पाणिनिः  (ख) विष्णुशर्मा (ग) कात्यायनः

ഈയാഴ്ചയിലെ വിജയി

SIVARANJINI M V

“അഭിനന്ദനങ്ങള്‍”

10ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍:

  • Sivaranjini M V
  • Adidev C S
  • Adwaith C S
  • Ananthu M C
  • Athul Davis
  • Anamika K M

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”