आराधनालयानां नियन्त्रणं किमर्थं सर्वकारीयकर्मकरैः क्रियते इति सर्वोच्चन्यायालयः।

नवदिल्ली- धर्मस्थापनानि मन्दिराणि च सर्वकारीयकर्मकराणां नियन्त्रणे कीमर्थं स्थापनीयानि इति सर्वोच्चन्यायालयः संशयं प्राकटयत्। पुरी जगन्नाथमन्दिरे भक्तैः अनुभूयमानान् क्लेशान् मन्दिरकर्मकराणां चूषणानि च संसूच्य समर्पितम् आवेदनं परिगणयन्तौ न्यायाधीशौै एस्,ए. बाब्डे, एस्.ए. नसीर् च एवमुक्तवन्तै।

     सर्वकारनियन्त्रणस्था‌ संघाः राज्यस्थानि निरवधिकानि मन्दिराणि नियन्त्रयन्ति। कस्मिंश्चन धर्मनिरपेक्षे राष्ट्रे मन्दिराणां नियन्त्रणं कथं सर्वकारे निक्षेप्तुं शक्यते इति न्यायाधीशौ अपृच्छताम्।

      जगन्नाथमन्दिरसंबन्धः व्यवहारः आगामिनि मासे परीगणयितुं न्यायालयः निरचिनोत्।

Leave a Reply

Your email address will not be published. Required fields are marked *