Monthly Archives: March 2019

सफलं तस्य जीवितम् – 09-03-2019

 

नूतना समस्या –

“सफलं तस्य जीवितम्”

ഒന്നാംസ്ഥാനം

രാജ്യരക്ഷാം പുരസ്കൃത്യ
യോ ധീരോ മൃതിമാപ്തവാൻ
ഉച്ചൈർസ്വരേണവക്തവ്യം
സഫലം തസ്യ ജീവിതം

Narayanan N

“അഭിനന്ദനങ്ങള്‍”

 

द्वादशकक्ष्या – प्रश्नसमाहारः।

  1. तव विरहे…।
  2. व्रज हररितमम्।
  3. भविष्ये तव…।
  4. चिन्तारतो बालकः।
  5. को हेतुः?
  6. दीनदयालुर्भव।
  7. कालातिवर्तिनी कला।
  8. कृष्णशिलासु लास्यम्।
  9. सुघटिता भाषा।
  10. निर्ममो योजकः।
  11. कुशलिनः सन्तु सर्वदा।
  12. मन एव बलीयत्।

PRASNOTHARAM – 09-03-2019

 

प्रश्नोत्तरम्।

 

 

 

  1. “सर्वधनात्” इत्यत्र विभक्ति का ? (क) पञ्चमी (ख) षष्ठी (ग) सप्तमी
  2. गीर्वाणभारती का ? (क) मलयालम् (ख) संस्कृतम् (ग) हिन्दी
  3. विश्वप्रसिद्धः महाकविः कः ? (क) भासः  (ख) माघः (ग) कालिदासः
  4. माता इत्यस्य समानार्थकं पदं किम् ? (क) जाया (ख) सुता (ग) जननी
  5. नकुलस्य माता का ? (क) कुन्ती (ख) माद्री (ग) गान्घारी
  6. बालिका , ———- ,बालिकाः । (क) बालिकां (ख) बालिकया (ग) बालिके
  7. “मदीयमिदं सरः” कस्येदं वचनम् ? (क) यक्षस्य (ख) रामस्य (ग) भीमस्य
  8. “वीरेश्वरः”इति नाम्ना प्रसिद्धः कः ? (क) अम्बेद्करः  (ख) स्वामि विवेकानन्दः (ग) महात्मागान्धिः
  9. “पितृ “शब्दस्य तृतीया एकवचनं रूपं किम् ? (क) पितरः (ख) पितुः  (ग) पित्रा
  10. भारतस्य प्रथमः उपग्रहः कः ? (क) आर्यभट्ट (ख) रोहिणी (ग) भास्कर

ഈയാഴ്ചയിലെ വിജയി

SUMA S KURUP

“അഭിനന്ദനങ്ങള്‍”

9 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍

  • Sivaranjini M V
  • Devika Menon
  • Jyotsna K S
  • Dawn Jose
  • Anjana M S

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

 

एफ् १६ विमानस्य उपयोगमनुबन्ध्य पाकिस्तानं विरध्य अमेरिक्का स्पष्टीकरणम् अचोदयत्।

वाष्ङ्टण्- अमेरिक्कया निर्मितं एफ्-१६ युद्धविमानं भारतं प्रति प्रयुक्तमित्यतः अमेरिक्काराष्ट्रं पाकिस्तानात् स्पष्टीकरणं समचोदयत्। समयानुसारं एफ्-१६ विमानं भारतं प्रति प्रयोक्तुं पूर्वानुमतिः आवश्यकी। पूर्वानुमतिं विना अस्योपयोगः समयालङ्घनमेव इत्यतः स्पष्टीकरणं चोदितम्।
बालक्कोट् व्योमाक्रमणस्य पश्चात् पाकिस्तानस्य एफ्-१६ विमानानि भारतसीमायां प्रवेष्टुं उद्यतानि इति रेखासहितं भारतेन आवेदितमासीत्। तदनन्तरमेव अमेरिकायाः अयमुद्यमः।