Daily Archives: December 9, 2018

भक्तिस्तत्र विवर्धते – 15-12-2018

 

नूतना समस्या –

“भक्तिस्तत्र विवर्धते”

ഒന്നാംസ്ഥാനം

യത്ര ഭൂതാനുകമ്പാ ച
രാഗശ്ച സഹജീവിഷു
യത്ര കാരുണ്യദൃഷ്ടിശ്ച
ഭക്തിസ്തതത്ര വിവർദ്ധതേ

Sankaranarayanan

“അഭിനന്ദനങ്ങള്‍”

 

 

कण्णूर् विमानपत्तनात् प्रथमं यात्राविमानम् उदडयत।

कण्णूर्- दक्षिणक्रलस्य अभीमानभूतं कण्णूर् विमानपत्तनम् यात्रिकेभ्यः उदघाटयत्। अद्य प्रातः १० वादने मुख्यमन्त्री पिणरायि विजयः तथा केन्द्रीय व्योमयानमन्त्री सुरेष् प्रभूवर्यः च सम्भूय प्रथमं विमानं यात्रायै प्रैषयताम्।

     एयर् इन्ड्या संघस्य बोयिङ् ७३७-८०० विमानमेव प्रथमयात्रायै सज्जमभवत्। इदं कण्णूर् तः अबुदाबीं प्रति प्रस्थितम् १८५ यात्रिकान् वोढुं प्रभवतीदं। सायं अबुदाबीतः कण्णूर् नगरं प्राप्स्यति।

PRASNOTHARAM 15-12-2018

 

प्रश्नोत्तरम्।

 

 

 

 

  1. ” सत्यं शिवं सुन्दरम् ” कस्य ध्येयवाक्यमिदम् ?(क) भारतस्य (ख) दूरदर्शनस्य (ग) नाविकसेनायाः
  2. शङ्कराचार्यस्य जन्मस्थानम् ? (क) कालटी (ख) कॊल्लूऱ्  (ग) तृश्शूऱ्
  3. केरलगान्धी कः ? (क) चट्टम्पिस्वामी (ख) अय्यन्काली (ग) के केलप्पः 
  4. कस्य ग्रन्थस्य अपरं नाम भवति ” नामलिङ्गानुशासनम् ” ? (क) पञ्चतन्त्रस्य (ख) रामायणस्य (ग) अमरकोशस्य
  5. योगदर्शनस्य उपज्ञाता कः ? (क) पाणिनिः (ख) पतञ्जलिः (ग) वररुचिः
  6. ” सत्यमेव जयते ” कस्मात् उपनिषदः उद्धृतं वाक्यम् ? (क) मुणडकोपनिषदः  (ख) माण्डूक्योपनिषदः (ग) छान्दोग्योपनिषदः
  7. बाल्ये विवेकानन्दस्य नाम किमासीत् ? (क) नाणुः (ख) नरेन्द्रः (ग) कुमारः
  8. आदिकविः कः ? (क) व्यासः (ख) कालिदासः (ग) वाल्मीकिः
  9. चट्टम्पिस्वामी कुत्र जनिमलभत ? (क) चॆम्पषन्ति (ख) कालटी (ग) कॊल्लूऱ्
  10. केरलस्य देशीयकुसुमम् किम् ? (क) पाटलम् (ख) सेवन्तिका (ग) कर्णिकारः

ഈയാഴ്ചയിലെ വിജയി

SREELAKSHMI M R

“അഭിനന്ദനങ്ങള്‍”

10 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍

  • Sreelakshmi M R
  • Divya Jose
  • Amrutha C J
  • Adidev C S
  • Akshay Sudhakaran
  • Lijina M S

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”