Daily Archives: December 30, 2018

वर्षो∫यं सुखदो भवेत् – 05-01-2019

 

नूतना समस्या –

“वर्षो∫यं सुखदो भवेत्”

ഒന്നാംസ്ഥാനം

വർഷമേഘാഃ യഥാകാലം
ഹർഷായഹേതവോയദി
സന്തുഷ്ടാ:കർഷകാസ്തർഹി
വർഷോ Sയംസുഖദോഭവേത്

Narayanan N

“അഭിനന്ദനങ്ങള്‍”

PRASNOTHARAM 05-01-2019

 

प्रश्नोत्तरम्।

 

 

  1.  ” अङ्कणमञ्जूषा निरावरणा ” ? (क) कूपः (ख) नदी (ग) वापी
  2.   मातुः पिता भवति मातामहः । मातुः माता का ? (क) पितामही (ख) मातुलः (ग) मातामही
  3.  श्रीशङ्कराचार्य संस्कृतसर्वकलाशाला कस्यां जिल्लायां भवति ? (क) तृश्शूर् (ख) एरणाकुलम् (ग) कोट्टयम्
  4.  ” काव्यस्यात्मा ध्वनिः ” इति केन उक्तम् ?  (क) आनन्दवर्धनेन (ख) भामहेन (ग) कुन्तकेन 
  5.  ” उत्तररामचरितम् ” नाटकस्य कर्ता कः  ? (क) भासः (ख) कालिदासः (ग) भवभूतिः
  6.  कति वेदाः सन्ति  ?  (क) ३  (ख) ४  (ग) ५
  7.  केरलराज्यस्य प्रथममुख्यमन्त्री कः  ?  (क) करुणाकरः (ख) ई एम् एस् नम्पूतिरिप्पाट् (ग) अच्युतमेनोन्
  8.  अस्माकं राष्ट्रपतिः कः  ?  (क) रामनाथ् कोविन्द् (ख) प्रणब् मुखर्जी  (ग) वेङ्कय्या नायिडु
  9.  विश्वयोगादिनं कदा भवति  ? (क) जूण् २१ (ख) जूण् २२ (ग)  जूण् २३
  10.   ” दीपशिखा ” इति  कस्य कवेः विशेषणम् ? (क) भासस्य (ख) भामहस्य (ग) कालिदासस्य 

ഈയാഴ്ചയിലെ വിജയി

YADUSREE

“അഭിനന്ദനങ്ങള്‍”

10 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍

  • Yadusree
  • Dawn Jose
  • Harinarayanan Irinjalakuda
  • Adidev C S

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”