PRASNOTHARAM 15-12-2018

 

प्रश्नोत्तरम्।

 

 

 

 

  1. ” सत्यं शिवं सुन्दरम् ” कस्य ध्येयवाक्यमिदम् ?(क) भारतस्य (ख) दूरदर्शनस्य (ग) नाविकसेनायाः
  2. शङ्कराचार्यस्य जन्मस्थानम् ? (क) कालटी (ख) कॊल्लूऱ्  (ग) तृश्शूऱ्
  3. केरलगान्धी कः ? (क) चट्टम्पिस्वामी (ख) अय्यन्काली (ग) के केलप्पः 
  4. कस्य ग्रन्थस्य अपरं नाम भवति ” नामलिङ्गानुशासनम् ” ? (क) पञ्चतन्त्रस्य (ख) रामायणस्य (ग) अमरकोशस्य
  5. योगदर्शनस्य उपज्ञाता कः ? (क) पाणिनिः (ख) पतञ्जलिः (ग) वररुचिः
  6. ” सत्यमेव जयते ” कस्मात् उपनिषदः उद्धृतं वाक्यम् ? (क) मुणडकोपनिषदः  (ख) माण्डूक्योपनिषदः (ग) छान्दोग्योपनिषदः
  7. बाल्ये विवेकानन्दस्य नाम किमासीत् ? (क) नाणुः (ख) नरेन्द्रः (ग) कुमारः
  8. आदिकविः कः ? (क) व्यासः (ख) कालिदासः (ग) वाल्मीकिः
  9. चट्टम्पिस्वामी कुत्र जनिमलभत ? (क) चॆम्पषन्ति (ख) कालटी (ग) कॊल्लूऱ्
  10. केरलस्य देशीयकुसुमम् किम् ? (क) पाटलम् (ख) सेवन्तिका (ग) कर्णिकारः

ഈയാഴ്ചയിലെ വിജയി

SREELAKSHMI M R

“അഭിനന്ദനങ്ങള്‍”

10 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍

  • Sreelakshmi M R
  • Divya Jose
  • Amrutha C J
  • Adidev C S
  • Akshay Sudhakaran
  • Lijina M S

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

One Response to PRASNOTHARAM 15-12-2018

  1. SREELAKSHMI.MR says:

    1.दूरदर्शनस्य
    2.कालटी
    3.के केलप्पः
    4.अमरकोशस्य
    5.पतञ्जलिः
    6.मुणडकोपनिषदः
    7.नरेन्द्रः
    8.वाल्मीकिः
    9.कॊल्लूऱ्
    10.कर्णिकारः

Leave a Reply

Your email address will not be published. Required fields are marked *