Daily Archives: October 28, 2018

सौन्दर्यं चित्तहारकम् – 03-11-2018

 

नूतना समस्या

“सौन्दर्यं चित्तहारकम्”

ഒന്നാംസ്ഥാനം

कामिनीस्मरणार्थं यत्
निर्मितं सौधमुत्तमम्।
यमुनातीरगस्यास्य
सौन्दर्यं चित्तहारकम्।।

Viswambharan, Delhi

“അഭിനന്ദനങ്ങള്‍”

अतितान्त्रिक-कक्ष्याप्रकोष्ठः इति केरलसर्वकारस्य परियोजनायै आन्ताराष्ट्रियः अङ्गीकारः।

तिरुवनन्तपुरम् – केरलीय शिक्षणस्य कृते तान्त्रिकता तथा आधारसंरचना(कैट्) इति संस्थायाः उपाध्यक्षः तथा कार्यकारी निदेशकः श्री अन्वर् सादत्त् वर्यः अन्ताराष्ट्र शैक्षिकसूचना तथा तान्त्रिकतासंघस्य पुरस्कारमाप्तः प्रथमो भारतीयः इति बहुमतिमवाप। ACTE इति अमेरिका संस्था निदेशकः फिलिप् हारिस् वर्यः अन्वर् सादत्त् वर्याय पुरस्कारमदात्।
शिक्षामण्डले अतितान्त्रिकतासंयोजनाय अनवरतं यतमानं एनं महाभागं समारोहे/स्मिन् अधिकारिणः मुक्तकण्ठं प्रशशंसतुः। पाठ्यपद्धतौ तान्त्रिकतासंयोजनेनैव सूचना-तान्त्रिकाधिष्ठितशिक्षा केरलेषु प्रचारमापन्ना इति प्रतिवचनभाषणे अन्वर् सादत्त् वर्येण उक्तम्। स केरलेषु अक्षया, यु.एन्.डी.पी. प्रभृतीनां बहूनां संस्थानां कृते योगदानं व्यदधात्।

बालानाम् अधिकारसंरक्षणे समितीनां प्रवर्तनानि विपुलीकरणीयानि, मुख्यमन्त्री।

तिरुवनन्तपुरम्- बालानाम् अधिकारसंरक्षणाय सर्वैः एकीभूय प्रयतनीयमिति मुख्यमन्त्री पिणरायि विजयः अब्रवीत्। एतदर्थं तद्देशस्वयंभरणमेखलासु प्रवर्तमाना समितयः तासां प्रवर्तनानि ऊर्जितानि कर्तुं यतन्ताम् इति मुख्यमन्त्री प्रबोधयामास।

     सामान्यस्थलेष्वपि बालानाम् अरक्षितावस्था सञ्जायते। सर्वेषु सुरक्षितस्थलं गृहमेवेति सङ्कल्पः अस्ति। परन्तु तत्रापि दुरनुभवाः भवन्तीति समकालीनघटनाः सूच्यन्ते। बालाः विभिन्नाः समस्याः प्रतिदिनम् अभिमुखीकुर्वन्ति इत्यपि स न्यगादीत्।

PRASNOTHARAM – 04-11-2018

 

प्रश्नोत्तरम्।

 

 

 

  1. ” देवमनोहरी ” किम् अस्ति ? (क) कथक् नर्तकी (ख) देवसुन्दरी (ग) कर्णाटकसङ्गीतरागः
  2.  भारतस्य प्रथमः बहिराकाशसञ्चारी  ? (क) सुनिता विल्यंस् (ख) कल्पना चौला  (ग) राकेश् शर्मा
  3.  महात्मागान्धिनः माता का ? (क) जीजाबायी (ख) पुत्लीबायी (ग) रमाबायी
  4. प्रथमः एष्यन् गेयिंस् कुत्र प्राचलत् ? (क) बाङ्कोक् (ख) टोकियो (ग) न्यूदिल्ली
  5. अक्बर् चक्रवर्तिनः धनकार्योपदेष्टा कः ? (क) राजा तोटर्माळ् (ख) बीरबलः (ग)टान्सेन्
  6.  ” गर्ब ” नृत्तं कस्य राज्यस्य भवति ? (क) उत्तरप्रदेशः(ख) गुजरात् (ग) मध्यप्रदेशः
  7. भारते कार्षिकविकसनाय स्थापितः वित्तकोशः क ? (क) नबाड् (ख) भूपणयबाङ्क् (ग) लीड् बाङ्क्
  8. तोमस् आल्वा एडिसण् कुत्र जनिम् अलभत ? (क) मिलान् (ख) बोस्टण् (ग) कालिफोर्णिया
  9. लोकस्य बृहत्तमा दूरदर्शिनी कुत्र भवति? (क) जप्पान् (ख) रष्या (ग) स्पेयिन्
  10. कुरुवा द्वीपः कस्यां नद्यां भवति ? (क) भवानी (ख) कबनी (ग) भारतप्पुषा

ഈയാഴ്ചയിലെ വിജയി

Adithya R

“അഭിനന്ദനങ്ങള്‍”

8 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍

  • Adithya R
  • Dawn Jose
  • Mariya K W
  • Nija T S
  • Aswini Kalyani
  • Amrutha C J
  • Adidev C S

പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍