Daily Archives: October 14, 2018

अलहबादनगरस्य प्रयागराज् इति नामपरिवर्तनम्।

लख्नौ- अलहबाद मण्डलस्य नाम प्रयागराज् इति परिवर्तनं करिष्यतीति उत्तरप्रदेश मुख्यमन्त्री योगी आदित्यनाथ् वर्यः अवदत्। २०१९ जनुवरीतः मार्च् पर्यन्तं सम्पत्स्यमानायाः कुम्भमेलायाः अनुबन्धेनैव नामपरिवर्तनं।      कुम्भमेलायाः सज्जीकरणानि पूर्तीकरणेन सहैव नाम परिवर्तनार्थं प्रमेयमपि अङ्गीकरिष्यति। आगामिनि संसदधिवेशने अस्य निर्णयं भविष्यतीति योगी अवदत्। कुम्भमेलासज्जीकरणानि प्रायः सम्पूर्णानि इत्यपि योगी अवोचत्।

सर्वशक्तं धनं मतम् – 20-10-2018

 

नूतना समस्या –

“सर्वशक्तं धनं मतम्”

ഒന്നാംസ്ഥാനം

धनतीति धनं प्रोक्तं
सर्वचित्तप्रचोदकम्।
जीवने सुखदं वस्तु
सर्वशक्तं धनं मतम्।।

Vrinda Vadakkoott

“അഭിനന്ദനങ്ങള്‍”

PRASNOTHARAM – 20-10-2018

 

प्रश्नोत्तरम्।

 

 

 

  1. अहं घटीम् ——-।(क) अपश्यत् (ख) अपश्यः (ग) अपश्यम्
  2. आवां पुस्तकम् ——-।(क) अपठत् (ख) अपठाव (ग) अपठाम
  3. वयं पत्रम् ———।(क) अलिखाम (ख) अलिखम् (ग) अलिखत्
  4. ते बालिके ———। (क) अगच्छत् (ख) अगच्छताम् (ग)अगच्छन्
  5. ताः महिलाः भोजनम् ———–। (क) अखादन् (ख) अखादाम (ग) अखादत
  6. ह्यः अहं विद्यालयं न ———।(क) अगच्छम् (ख)अगच्छाव (ग)अगच्छाम
  7. यूयं किं कार्यम् ———-। (क) अकुरुताम् (ख) अकुर्म (ग)अकुरुत
  8. त्वं कुत्र ——-?(क)अगच्छत् (ख) अगच्छः (ग) अगच्छम्
  9. युवां गीतम् ——–। (क) अगायत् (ख) अगायतम् (ग) अगायाम
  10. सः ह्यः चलचित्रम् ———-। (क) अपश्यम् (ख)अपश्याम (ग) अपश्यत्

ഈയാഴ്ചയിലെ വിജയി

MAYA P R

“അഭിനന്ദനങ്ങള്‍”

9 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍

  • Maya P R
  • Dawn Jose
  • Adidev C S
  • Devananda S Sajith

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”