सौन्दर्यं चित्तहारकम् – 03-11-2018

 

नूतना समस्या

“सौन्दर्यं चित्तहारकम्”

ഒന്നാംസ്ഥാനം

कामिनीस्मरणार्थं यत्
निर्मितं सौधमुत्तमम्।
यमुनातीरगस्यास्य
सौन्दर्यं चित्तहारकम्।।

Viswambharan, Delhi

“അഭിനന്ദനങ്ങള്‍”

15 Responses to सौन्दर्यं चित्तहारकम् – 03-11-2018

  1. विजयः। says:

    एकवर्षवयस्कायाः
    सङ्गमग्रामपुत्रिणः।
    नववाण्याश्च शक्तायाः
    सौन्दर्यं चित्तहारकम्।।

  2. सुरेष् बाबू says:

    सुगन्धपूरितस्यास्य
    पद्मस्य च विशेषतः।
    शैवलेनानुविद्धस्य
    सौन्दर्यं चित्तहारकम्।।

  3. Vijayan Pattambi says:

    वर्ण्यवस्तुप्रभावेन
    चालङ्कारप्रशोभया।
    सुकाव्यतल्लजस्यास्य
    सौन्दर्यं चित्तहारकम्।।

  4. Anitha Parakkal says:

    വിശാലവദനസ്യാസ്യ
    സദാ ശൗര്യയുതസ്യ ച
    സിംഹസ്യ ശക്തിയുക്തസ്യ
    സൗന്ദര്യം ചിത്തഹാരകം

  5. Mariya K W says:

    ബാലേ തവ മുഖാംബോജം
    സര്‍വചിത്തപ്രകാശകം
    വിദ്രുമാധരയുക്തായാഃ
    സൗന്ദര്യം ചിത്തഹാരകം

  6. Vivek komath says:

    देवतामन्दिरस्यास्य
    पर्वताग्रे प्रशोभितः।
    प्रालेयचर्चितस्यास्तु
    सौन्दर्यं चित्तहारकम्।।

  7. मञ्जिमा माप्राणम्। says:

    स्फुरद्भिर्मणिरत्नैश्च
    संयुतं नीलकम्बलम्।
    निशि विष्णुपदस्यास्य
    सौन्दर्यं चित्तहारकम्।।

  8. विश्वंभरः दिल्ली। says:

    ഒന്നാംസ്ഥാനം

    कामिनीस्मरणार्थं यत्
    निर्मितं सौधमुत्तमम्।
    यमुनातीरगस्यास्य
    सौन्दर्यं चित्तहारकम्।।

  9. आदिदेवः सि एस् says:

    नदीभिः शाद्वलैर्युक्तं
    केरजालसमन्वितम्।
    तस्या केरलभूदेव्याः
    सौन्दर्यं चित्तहारकम्।।

  10. അദ്വൈത് says:

    കൃശോദരം സുദീര്‍ഘക്ഷം
    ചന്ദ്രബിംബസമാനനം
    ഇന്ദീവരദലാക്ഷ്യാസ്തു
    സൗന്ദര്യം ചിത്തഹാരകം

  11. अनिता मधु says:

    अरुणकान्तिमारूढं
    सूर्यकान्तिप्रदर्शनं ।
    प्रभाते च प्रदोषे च
    सौन्दर्यं चित्तहारकम्।।

  12. Shaju Mathew says:

    രണ്ടാംസ്ഥാനം

    अपरिमितमागोल-
    मविरामभ्रमायुतम्।
    अत्युत्कटं हि जीवानां
    सौन्दर्यं चित्तहारकम्।।

  13. ഉണ്ണിക്കൃഷ്ണൻ GHSട മച്ചാട് says:

    മൂന്നാംസ്ഥാനം

    മൂഡാനാം മന്ദബുദ്ധീ നാം
    സൗന്ദര്യം! വിത്തഹാരകം
    വിദുഷാം ചൈവ ശ്രേഷ്ഠാനാം
    സൗന്ദര്യം ചിത്തഹാരകം

  14. Muralidhara sharma.a says:

    धर्मज्ञैरावृतो देश़ः
    सशैलवनराजिभिः।
    यो हरिद्वर्णयुक्तोsस्ति
    सौन्दर्यं चित्तहारकम्।।

  15. Muralidhara sharma.a says:

    गोपक्षि हरिणैर्युक्तं
    केरवृक्षैः समन्वितम् ।
    त्रिदशानां तु या प्रोक्ता
    सौन्दर्यं चित्तहारकम् ।।

Leave a Reply

Your email address will not be published. Required fields are marked *