अतितान्त्रिक-कक्ष्याप्रकोष्ठः इति केरलसर्वकारस्य परियोजनायै आन्ताराष्ट्रियः अङ्गीकारः।

तिरुवनन्तपुरम् – केरलीय शिक्षणस्य कृते तान्त्रिकता तथा आधारसंरचना(कैट्) इति संस्थायाः उपाध्यक्षः तथा कार्यकारी निदेशकः श्री अन्वर् सादत्त् वर्यः अन्ताराष्ट्र शैक्षिकसूचना तथा तान्त्रिकतासंघस्य पुरस्कारमाप्तः प्रथमो भारतीयः इति बहुमतिमवाप। ACTE इति अमेरिका संस्था निदेशकः फिलिप् हारिस् वर्यः अन्वर् सादत्त् वर्याय पुरस्कारमदात्।
शिक्षामण्डले अतितान्त्रिकतासंयोजनाय अनवरतं यतमानं एनं महाभागं समारोहे/स्मिन् अधिकारिणः मुक्तकण्ठं प्रशशंसतुः। पाठ्यपद्धतौ तान्त्रिकतासंयोजनेनैव सूचना-तान्त्रिकाधिष्ठितशिक्षा केरलेषु प्रचारमापन्ना इति प्रतिवचनभाषणे अन्वर् सादत्त् वर्येण उक्तम्। स केरलेषु अक्षया, यु.एन्.डी.पी. प्रभृतीनां बहूनां संस्थानां कृते योगदानं व्यदधात्।

Leave a Reply

Your email address will not be published. Required fields are marked *