Monthly Archives: December 2021

प्राणांश्च हरते धनम् (भागः २१६) – 01-01-2022

EPISODE – 216

नूतना समस्या –

“प्राणांश्च हरते धनम्”

ഒന്നാം സ്ഥാനം

“വിത്തം മുഷ്ണാതി കശ്ചിത്തു
കശ്ചിത് പ്രാണാൻ തഥാപി ച
അന്യ: കശ്ചന ഹാ കഷ്ടം
പ്രാണാംശ്ച ഹരതേ ധനം”

Atheetha

“അഭിനന്ദനങ്ങൾ”

प्रश्नोत्तरम् (भागः २१६) – 01-01-2022

EPISODE – 216

 

प्रश्नोत्तरम्।

 

 

 

 

  1. सुनीता – चिरात् दर्शनम् ? ——–उपविशतु। (क) आदच्छति  (ख) आगच्छतु (ग) आदच्छन्ति
  2. सुशीला – किं भगिनि ! बहुदिनेभ्यः आगच्छामि इति ——–। (क) चिन्तितवती  (ख) चिन्तितवान् (ग) चिन्तितवत्
  3. सुनीता – वाणी अपि आगतवती किम् ? ——–किं ददामि ? (क) पीत्वा  (ख) पिबति  (ग) पातुम्
  4. सुशीला – मास्तु भगिनि ! ——–आगतवती आहम्। (क) विवाहगृहस्य  (ख) विवाहगृहेण  (ग) विवाहगृहात्
  5. कथमस्ति ——–स्वास्थ्यम्। (क) भवत्याः  (ख) भवती  (ग) भवत्यै
  6. सुनीता – चिन्ता नास्ति।इदानीं किञ्चित्  उत्तमम् —— (क) सन्ति  (ख) अस्ति  (ग) स्तः
  7. रघुवीरः – ——-आगतवती भवती ? (क) किं  (ख) कुत्र  (ग) कदा
  8. सुशीला – ———-पूर्वम्  आगतवती । (क) दशनिमिषेभ्यः  (ख)  दशनिमिषम्  (ग)  दशनिमिषस्य
  9. भवान् ——-आगतवान् ? (क) कति  (ख) कुत्र  (ग) कुतः
  10. रघुवीरः – अद्य अस्माकं ——-कश्चन कार्यक्रमः आसीत्। (क) विद्यालये  (ख) विद्यालयस्य  (ग) विद्यालयाय

ഈയാഴ്ചയിലെ വിജയി

KALIDAS

“അഭിനന്ദനങ്ങൾ”

10 ശരിയുത്തരങ്ങൾ അയച്ചവർ

  • Kalidas
  • Sathi M
  • Aditya T

“അഭിനന്ദനങ്ങൾ”

पञ्चदशोर्ध्ववयस्केभ्यो वाक्सिनदानं, षष्टिवयसःऊर्ध्वानां रोगिणां कृते अधिरमात्रावाक्सिनं च ।

नवदिल्ली- राष्ट्रे १५ तः १८ वयःपरिमितेभ्यो बालेभ्यो जनुवरि तृतीयदिनाङ्कादारभ्य कोविड् वाक्सिनं दास्यतीति प्रधानमन्त्री नरेन्द्रमोदीवर्यः। कोविडस्य ओमैक्रोण् भेदव्यापनस्य भूमिकायां राष्ट्रमभिसंबोधयन् भाषमाण आसीत् प्रधानमन्त्री।

स्वास्थ्यकर्मकरेभ्यः षष्टिवयसः ऊर्ध्वानां रोगिणां च कृते अधिकमात्रावाक्सिनं दातुमपि निर्णयोस्ति। एतत् दनुवरि १० दिनाङ्कादारभ्य वैद्यानां निर्देशानुसारं स्यात्।

भारत् बयो टेक् इति संस्थायाः कोवाक्सिन् बालेभ्यो दातुं डी सी जी ऐ अनुमतिमदात्। तदनन्तरमेव बालकेभ्यो वाक्सिनदानस्य प्रख्यापनमभवत्।

ओमैक्रोण् व्यापने परिभ्रान्तिः मास्तु, जागरूकता भवेत्। सर्वे मुखावरणं धृत्वा, हस्तक्षालनादीनि अनुवर्तेरन् इति प्रधानमन्त्री उदबोधयत्।

प्रमाणपत्रवितरणम्।

इरिङ्ङालक्कुटा- नटवरम्प् सर्वकारीय आदर्शोच्चतरविद्यालये २०१९-२० वर्षे प्रचालिते अनौपचारिकसंस्कृतवर्गे भागं गृहीतेभ्यो प्रमाणपत्राणां वितरणं कालटी श्रीशङ्कराचार्य संस्कृतविश्वविद्यालयस्य प्राचार्यः तथा केन्द्रीय-रेल् विकास् निगमस्य निदेशकश्च डो एं वी नटेशवर्यः निरवहत्। ब्लोक् पञ्चायत् अध्यक्षा श्रीमती विजयलक्ष्मी विनयचन्द्रवर्या कार्यक्रमम् उदघाटयत्। पी टी ए अधमयक्षः अनिलन् आध्यक्ष्यमवहत्। प्रथमाध्यापिका बिन्दू ओ आर् भूतपूर्वः संस्कृताध्यापकः सुरेष् बाबू, वार्ड् अङ्गं मात्यू पारेक्काटन् प्रभृतयः भागमभजन्।

केरलविधानसभासदस्यः पि टि तोमस् वर्यः निरगात्

कोच्ची- विधानसभायाः तृक्काक्करा निर्वाचनक्षेत्रस्य प्रतिनिधिः तथा केरल प्रदेश् काण्ग्रस् समितेः प्रवर्तनाध्यक्षश्च पि टि तोमस् वर्यः अस्माल्लोकान्निरगात्। स ७० वयस्कः आसीत्।

अर्बुदरोगग्रस्तोयं वेल्लूर् वैद्यकीयकलालयस्य चिकित्सालये चिकित्सायामासीत्। परितःस्थितिविषये अगाधं ज्ञानमवाप्य परितःस्थितिसंरक्षणप्रवर्तनेषु सदा जागरूकः आसीत् सः।

अधुना विधानसभायां काण्ग्रेस् दलस्य कार्यदर्शी तथा अखिलभारत काण्ग्रेस् समित्याम् अङ्गं च भवति। २००९-२०१४ कालपरिधौ इटुक्की लोकसभामण्डले सदस्यः आसीत्। २०१६ तः तृक्कारेकरा निर्वाचनक्षेत्रात् विधानसभासगस्यः भवति।

बालिकाः गृहसम्पदः (भागः २१५) – 25-12-2021

EPISODE – 215

नूतना समस्या –

“बालिकाः गृहसम्पदः”

ഒന്നാംസ്ഥാനം

“വനസ്യ സമ്പദോ വൃക്ഷാഃ
വിദ്യാസ്തു നരസമ്പദഃ
ദേഹാനാം സമ്പദോ സ്വാസ്ഥ്യം
ബാലികാഃ ഗൃഹസമ്പദഃ”

Bhaskaran N K

“അഭിനന്ദനങ്ങൾ”

 

नववर्षशुभगीतम् – विजयन् वि. पट्टाम्बि।

 

जय जय मङ्गलवर्ष समागत

जय जय हर्षद कालरूपिन्।

(जय जय…..)

नववर्ष संगम सुदिनसमागमे

हृदयप्रकर्षो मे ज्वलति तीव्रम्।

नववर्षसंजात पल्लवजालेन

हृदयं हरतीव बालचूतः।।

(जय जय…)

मधुमत्तकोकिलैः सुमदलगन्धैश्च

जनुवरिमासोयं हृदयहारी।

सुरभिलवायुना मृदुपु्ष्पकेलिभि-

रनुदिनं चित्तमपहरति।।

(जय जय…)

लसतां विलसतामानन्दसागरो

हृदयेषु मानवमन्दिरेषु।

मधुरं च मङ्गलं तावक जीवन-

मनुदिनं वर्षेस्मिन् भवतु मित्र।।

(जय जय…)

हरतु वो दूरितान्यखिलानि सर्वेश

कृपया जगत्रयपालकस्य।

भवतु जगदयं सुखदो निरामयो

नववर्षहर्षेषु मङ्गलेषु।।

(जय जय…)

 

प्रश्नोत्तरम् (भागः २१५) – 25-12-2021

EPISODE – 215

 

प्रश्नोत्तरम्।

 

 

 

 

  1. प्रकाशः – अम्ब ! मम विद्यालये प्रवासः ——। (क) अस्ति (ख) स्तः  (ग) सन्ति
  2. अहम् अपि ——-वा ? (क) गच्छति  (ख) गच्छसि  (ग) गच्छामि
  3. माता – अहं कथं वदामि ? पिता खलु धनं ——। (क) ददति  (ख) ददाति (ग) ददसि
  4. प्रकाशः – भवती एव —- तातम्। (क) वदसि  (ख) वदन्तु  (ग) वदतु
  5. माता – कति —— गच्छन्ति भोः ? (क) छात्रः  (ख) छात्राः  (ग) छात्रौ
  6. प्रकाशः – मम ——सर्वेsपि  गच्छन्ति।(क) कक्ष्यायां  (ख) कक्ष्या  (ग) कक्ष्यायै
  7. ते सकर्वे धनमपि ———–। (क) दत्तवान्  (ख) दत्तवन्तः  (ग) दत्तवती
  8. माता – श्वः एव तातं ——-धनं नयतु। (क) पृच्छति  (ख) पृच्छसि  (ग) पृष्ट्वा
  9. प्रकाशः – ——–अनुमतिः प्राप्ता।अर्धं कार्यं समाप्तम्। (क) अम्बायाः (ख) अम्बायै  (ग) अम्बायाम्
  10. तातः – वत्स ! सर्वे गच्छन्ति खलु। ——–सह मिलित्वा गच्छतु। (क) सर्वै    (ख) सर्वैः  (ग) सर्वेषाम्

ഈയാഴ്ചയിലെ വിജയി

SATHI M

“അഭിനന്ദനങ്ങൾ”

केरलस्य शास्त्रपारम्पर्यम्।

चतुर्दशशतके जातः संगमग्राममाधवः भारतीय गणित-ज्योतिश्शास्त्रपैतृकस्य उपज्ञाता भवति। काल्कुलस् इति गणितसङ्केतः ऐसक् न्यूट्टन् तथा जी वी लेब्निस् महाभागाभ्याम् आविष्तरणात् सार्धद्विशतकात् पूर्वं सङ्गमग्राममाधवः तस्य शिष्यपरम्पराश्च अस्मिन् रंगे अमूल्यं योगदानं लोकेभ्यो दत्तवन्तः आसन् इति माञ्चस्टर् विश्वविद्यालस्य प्राध्यापकः डो जोर्ज् गीवर्गीस् जोसफ् वर्यः वदति।
संगमग्राममाधवस्य गणितसिद्धान्तान् माधव-न्यूट्टन्, माधव-लेब्निस्, माधव-ग्रिगरिस् इत्यादि रूपेण पुनर्नामकरणं कृत्वा प्रकाशित इति डो गीवर्गीस् जोसफ् वदति।

इरिङ्ङालक्कुटा इति अधुना विख्याते संगमग्रामे कल्लेट्टुंकरा समीपे इरिङ्ङाटप्पल्लि मना इति गेहे माधवः अजायत इति मन्यते। स्वदेशस्थानाम् अज्ञाकनामा संगमग्राममाधवः पाश्चात्यशास्त्रलोके लब्धप्रतिष्ठः भवति। त्रिकोणमितिः, ज्यामिति, काल्कुलस् प्रभृतयः सिद्धान्ताः अस्य योगदानं भवति।
द्विग्गणितस्य कर्ता वाटश्शेरि परमेश्वरः, सूर्यकेन्द्रित- सौरयूथमधिकृत्य पठितवान् नीलकण्ठसोमयाजिप्पाट्, ज्येष्ठदेव प्रभृतयः संगमग्राममाधवस्य शिष्याः आसन्।

छात्राः अनायासं सञ्चरन्तु, वेषभूषार्थम् अवकाशः अनन्तरं भवेत्- टि पद्मनाभन्।

कोषिक्कोट्- लिङ्गभेदं विना वस्त्रधारणं प्रोत्साहयितुं मातृभूमिपत्रिकायाः प्रचारणवेदिकायां प्रसिद्धः कथाकारः टि पद्मनाभन् वर्यः एवम् अभिप्रयति स्म।
विद्यालयेषु बालकानां बालिकानां च कृते गणवस्त्रेषु ऐकरूप्यम् इति बुध्या बालुश्शेरि सर्वकारीय उच्चतरविद्यालये गणवस्त्रघटना परिष्कृता आसीत्। बालकाः बालिकाश्च निर्दिष्टे वर्णे ऊरुकं युतकं च धृत्वा विद्यालयमागच्छन्तु इति निर्णयः विद्यालयाधिकृतैः स्वीकृतः। बहूनां सामान्यजनानां संघटनानां च समर्थनं एतस्य कृते जातम्। परं केचन एनं निर्णयं विरुध्य च समागताः। अस्मिन् प्रसङ्गे एव मातृभूमिपत्रिकया एष संवादः समायोजितः।

ऊरुकं युतकं च बालिकाबालकयोः समीचीनं वस्त्रमेव, तद्धृत्वा गमनागमनं सौविध्यमेव। अस्मिन् विषये विरुद्धाभिप्रायः त्यज्यतां, वेषभूषार्थम् अवसरः अन्यत्र भविष्यति, इदानीं सौविध्यमेव परमं प्रधानम् इति उदाहरणेन साकं कथाकारः समर्थितवान्।