प्रश्नोत्तरम् (भागः २१६) – 01-01-2022

EPISODE – 216

 

प्रश्नोत्तरम्।

 

 

 

 

  1. सुनीता – चिरात् दर्शनम् ? ——–उपविशतु। (क) आदच्छति  (ख) आगच्छतु (ग) आदच्छन्ति
  2. सुशीला – किं भगिनि ! बहुदिनेभ्यः आगच्छामि इति ——–। (क) चिन्तितवती  (ख) चिन्तितवान् (ग) चिन्तितवत्
  3. सुनीता – वाणी अपि आगतवती किम् ? ——–किं ददामि ? (क) पीत्वा  (ख) पिबति  (ग) पातुम्
  4. सुशीला – मास्तु भगिनि ! ——–आगतवती आहम्। (क) विवाहगृहस्य  (ख) विवाहगृहेण  (ग) विवाहगृहात्
  5. कथमस्ति ——–स्वास्थ्यम्। (क) भवत्याः  (ख) भवती  (ग) भवत्यै
  6. सुनीता – चिन्ता नास्ति।इदानीं किञ्चित्  उत्तमम् —— (क) सन्ति  (ख) अस्ति  (ग) स्तः
  7. रघुवीरः – ——-आगतवती भवती ? (क) किं  (ख) कुत्र  (ग) कदा
  8. सुशीला – ———-पूर्वम्  आगतवती । (क) दशनिमिषेभ्यः  (ख)  दशनिमिषम्  (ग)  दशनिमिषस्य
  9. भवान् ——-आगतवान् ? (क) कति  (ख) कुत्र  (ग) कुतः
  10. रघुवीरः – अद्य अस्माकं ——-कश्चन कार्यक्रमः आसीत्। (क) विद्यालये  (ख) विद्यालयस्य  (ग) विद्यालयाय

ഈയാഴ്ചയിലെ വിജയി

KALIDAS

“അഭിനന്ദനങ്ങൾ”

10 ശരിയുത്തരങ്ങൾ അയച്ചവർ

  • Kalidas
  • Sathi M
  • Aditya T

“അഭിനന്ദനങ്ങൾ”

One Response to प्रश्नोत्तरम् (भागः २१६) – 01-01-2022

  1. Kalidas Kunjumon says:

    १ आगच्छतु
    २ चिन्तितवती
    ३ पातुम्
    ४. विवाहगृहात
    ५. भवत्याः
    ६ अस्ति
    ७ कदा
    ८ दशनिमिषेभ्यः
    ९ कुतः
    १० विद्यालये

Leave a Reply

Your email address will not be published. Required fields are marked *