Daily Archives: December 17, 2021

केरलस्य शास्त्रपारम्पर्यम्।

चतुर्दशशतके जातः संगमग्राममाधवः भारतीय गणित-ज्योतिश्शास्त्रपैतृकस्य उपज्ञाता भवति। काल्कुलस् इति गणितसङ्केतः ऐसक् न्यूट्टन् तथा जी वी लेब्निस् महाभागाभ्याम् आविष्तरणात् सार्धद्विशतकात् पूर्वं सङ्गमग्राममाधवः तस्य शिष्यपरम्पराश्च अस्मिन् रंगे अमूल्यं योगदानं लोकेभ्यो दत्तवन्तः आसन् इति माञ्चस्टर् विश्वविद्यालस्य प्राध्यापकः डो जोर्ज् गीवर्गीस् जोसफ् वर्यः वदति।
संगमग्राममाधवस्य गणितसिद्धान्तान् माधव-न्यूट्टन्, माधव-लेब्निस्, माधव-ग्रिगरिस् इत्यादि रूपेण पुनर्नामकरणं कृत्वा प्रकाशित इति डो गीवर्गीस् जोसफ् वदति।

इरिङ्ङालक्कुटा इति अधुना विख्याते संगमग्रामे कल्लेट्टुंकरा समीपे इरिङ्ङाटप्पल्लि मना इति गेहे माधवः अजायत इति मन्यते। स्वदेशस्थानाम् अज्ञाकनामा संगमग्राममाधवः पाश्चात्यशास्त्रलोके लब्धप्रतिष्ठः भवति। त्रिकोणमितिः, ज्यामिति, काल्कुलस् प्रभृतयः सिद्धान्ताः अस्य योगदानं भवति।
द्विग्गणितस्य कर्ता वाटश्शेरि परमेश्वरः, सूर्यकेन्द्रित- सौरयूथमधिकृत्य पठितवान् नीलकण्ठसोमयाजिप्पाट्, ज्येष्ठदेव प्रभृतयः संगमग्राममाधवस्य शिष्याः आसन्।