Daily Archives: December 13, 2021

पशुतुल्यो नराधमः (भागः २१४) – 18-12-2021

EPISODE – 214

नूतना समस्या –

“पशुतुल्यो नराधमः”

ഒന്നാംസ്ഥാനം

“കർത്തവ്യം ന വിജാനാതി
വക്തവ്യം ച ന ജാതുചിത്
ശ്രോതവ്യം ച ന ജാനീതേ
പശുതുല്യോ നരാധമ:”

Aparna

“അഭിനന്ദനങ്ങൾ”

प्रश्नोत्तरम् ९(भागः २१४) 18-12-2021

EPISODE – 214

 

 

प्रश्नोत्तरम्।

 

 

 

  1. छात्राः – अहो ! किम्  अद्य कक्ष्यायां बहूनि ——-सन्ति। (क) चित्रं  (ख) चित्रे  (ग) चित्राणि
  2. आचार्या – सर्वे —— वा ? (क) आगतवान्  (ख) आगतवन्तः  (ग) आगतवन्तौ
  3. छात्राः – आम् ——–आगतवन्तः। (क) सर्वे  (ख) सः (ग) तौ
  4. आचार्या – अद्य एतानि चित्राणि ——-खलु। (क) अस्ति  (ख) स्तः  (ग) सन्ति
  5. अहं ——-ददामि। (क) सर्वे  (ख) सर्वेभ्यः  (ग) सर्वेषाम्
  6. यस्य नाम वदामि सः ———-। (क) उत्तिष्ठतु  (ख) उत्तिष्ठति  (ग) उत्तिष्ठन्ति
  7. नदीचित्रं ——-ददामि। (क) लतायाः  (ख) लतायै  (ग) लतायाम्
  8. रञ्जिता – मान्ये ! ——– गजचित्रं ददातु। (क) अहं   (ख) मया  (ग) मह्यम्
  9. दिनेशः –  ——- वृषभचित्रं ददातु। (क) तस्य  (ख) तस्यै  (ग) तस्याः
  10. आचार्या – ———किमपि न ददामि। सा कोलाहलं करोति। (क) चित्रायै  (ख) चित्रायाः (ग) चित्रायाम्

ഈയാഴ്ചയിലെ വിജയി

SALABHA M T

“അഭിനന്ദനങ്ങൾ”

10 ശരിയുത്തരങ്ങൾ അയച്ചവർ

  • Salabha M T
  • Maya P R
  • Harikrishnan

“അഭിനന്ദനങ്ങൾ”