Monthly Archives: December 2021

शलभेभ्यः – विवर्तनम् – NARAYANAN N

പാറ്റകളോട്

തീയിൽചാടി മരിക്കാനോ, തീ

തിന്നാമെന്നു നിനച്ചിട്ടോ?

തീയിനുനേരെ കൂട്ടത്തോടെ

പായുന്നു ചെറു പാറ്റകളേ?

തീയിൽച്ചാടി മരിക്കാൻ മാത്രം

തിന്മകളുണ്ടോ ലോകത്തിൽ?

പൊട്ടിവിടർന്നപ്പോഴേക്കങ്ങനെ

പറ്റിപ്പോയീ നൈരാശ്യം ?

തിന്നാനുള്ളതുതാനിക്കത്തും

തീയെന്നോർത്തിട്ടാണെങ്കിൽ

നിങ്ങളോടൊന്നും പറയാനില്ലിനി

നിഖിലേശ്വരനോടല്ലാതെ

അറിവുണ്ടാകുംവരെയിനിയാർക്കും

ചിറകില്ലാതെയിരിക്കട്ടെ

അക്കിത്തം

शलभेभ्यः।

वह्निसमक्षं संघो भूत्वा

अयि किं शलभाः धावन्ति?

निवत्य वह्नौ मरणं प्राप्तुं

भोक्तुं योग्यं मत्वा किम्?

प्रविश्य वह्नौ मृतिमाप्नोतुं

दोषा केयिह भूलोके?

प्रादुर्भूते नूतनसमये

त्वभवत् कथमिह नैराश्यम्?

एतां भोक्तुं चेद्यति युक्तां

वह्निज्वालां प्रोज्वलितां

किमपि न भाषे युष्मान् प्रति तं

निखिलेश्वरमेवं वच मे

विवेकसहितं ज्ञानं यावत्

तावत् पक्षौ मा भवतु।

Narayanan N Kuttoth

Kuttoth P.O.

KOzhikode – 673524

Phone: 9496222537

Audio Click here

पशुतुल्यो नराधमः (भागः २१४) – 18-12-2021

EPISODE – 214

नूतना समस्या –

“पशुतुल्यो नराधमः”

ഒന്നാംസ്ഥാനം

“കർത്തവ്യം ന വിജാനാതി
വക്തവ്യം ച ന ജാതുചിത്
ശ്രോതവ്യം ച ന ജാനീതേ
പശുതുല്യോ നരാധമ:”

Aparna

“അഭിനന്ദനങ്ങൾ”

प्रश्नोत्तरम् ९(भागः २१४) 18-12-2021

EPISODE – 214

 

 

प्रश्नोत्तरम्।

 

 

 

  1. छात्राः – अहो ! किम्  अद्य कक्ष्यायां बहूनि ——-सन्ति। (क) चित्रं  (ख) चित्रे  (ग) चित्राणि
  2. आचार्या – सर्वे —— वा ? (क) आगतवान्  (ख) आगतवन्तः  (ग) आगतवन्तौ
  3. छात्राः – आम् ——–आगतवन्तः। (क) सर्वे  (ख) सः (ग) तौ
  4. आचार्या – अद्य एतानि चित्राणि ——-खलु। (क) अस्ति  (ख) स्तः  (ग) सन्ति
  5. अहं ——-ददामि। (क) सर्वे  (ख) सर्वेभ्यः  (ग) सर्वेषाम्
  6. यस्य नाम वदामि सः ———-। (क) उत्तिष्ठतु  (ख) उत्तिष्ठति  (ग) उत्तिष्ठन्ति
  7. नदीचित्रं ——-ददामि। (क) लतायाः  (ख) लतायै  (ग) लतायाम्
  8. रञ्जिता – मान्ये ! ——– गजचित्रं ददातु। (क) अहं   (ख) मया  (ग) मह्यम्
  9. दिनेशः –  ——- वृषभचित्रं ददातु। (क) तस्य  (ख) तस्यै  (ग) तस्याः
  10. आचार्या – ———किमपि न ददामि। सा कोलाहलं करोति। (क) चित्रायै  (ख) चित्रायाः (ग) चित्रायाम्

ഈയാഴ്ചയിലെ വിജയി

SALABHA M T

“അഭിനന്ദനങ്ങൾ”

10 ശരിയുത്തരങ്ങൾ അയച്ചവർ

  • Salabha M T
  • Maya P R
  • Harikrishnan

“അഭിനന്ദനങ്ങൾ”

तमिल् नाटु राज्ये नीलगिरिमण्डले उदग्रयानं भग्नमभवत्।

उदगमण्डलम्- तमिल् नाटु राज्ये नीलगिरि मण्डले उदगमण्डलसमीपं कूनूर् प्रदेशे अद्य मध्याह्ने सैनिकोदग्रयानापघाते चत्वारः मृतः। उन्नताधिकारिभिः साकं उड्डयिते उदग्रयाने संयुक्तसैनिकाध्यक्षः जनरल् विपिन् रावत् सपरिवारं यात्रिकः आसीत्। स व्रणितः सन् चिकित्सालयं नीतः।

अपघाते जाते उदग्रयानं सम्पूर्णतया अग्निसादभवत्। १४ जनाः उदग्रयाने आसीत्। एषु चत्वारः मृताः दृष्टाःसप्तजनाः व्रणिताः सन्तः चिकित्सालयं नीताः। एषां स्थितिः गुरुतरा इति श्रूयते। त्रयः इतः परं द्रष्टव्याः।

अपघातसंबन्धि औद्योगिकस्थिरीकरणं नागतम्। विपिन् रावत् वर्योपि कालकबलीभूतः

नीलमणि फुक्कन् दामोदर् मौसो च ज्ञानपीठपुरस्कारेण भूषितौ।

नवदिल्ली- असमी कविः नील्मणी फूकन् कोङ्कण आख्यायिकाकारः दामोदर् मौसो च ज्ञानपीठपुरस्कारेण आदृतौ। फूकन् वर्याय गतवर्षीयपुरस्कारः तथा मौसो वर्याय एतद्वर्षीयपुरस्कारश्च प्रददाति। ११ लक्षं रूप्यकाणि काचनिर्मितं सरस्वतीशिल्पं फलकं च पुरस्काररूपेण दीयन्ते।

असमभाषाकवितासु प्रतीकात्मकतां प्रतिनिदधाति फूकन् वर्यस्य कविता। १३ सम्पुटत्वेन कविताः प्रकाशिताः। कोबिता इति कवितासमाहाराय १९८१ तमे वर्षे साहित्य अक्कादमीपुरस्कारः, १९९९ तमे वर्षे पद्मश्रीपुरस्कारश्च अनेन अवाप्तः।
कोङ्कणि भाषायाम् आख्यायिकाः कथाः पटकथाः बालसाहित्यानि च मौसो वर्येण लिखितानि सन्ति।

शिक्षा जाता ह्यनुत्तमा (भागः २१३) – 11-12-2021

EPISODE – 213

नूतना समस्या –

“शिक्षा जाता ह्यनुत्तमा”

ഒന്നാംസ്ഥാനം

“रक्षाकर्तृप्रयत्नेन
शिक्षकाणाञ्च सर्वदा ।
कक्ष्याभेदं विना राज्ये
शिक्षा जाता ह्यनुत्तमा॥”

Vijayan V Pattambi

“അഭിനന്ദനങ്ങൾ”

 

प्रश्नोत्तरम् (भागः २१३) – 11-12-2021

EPISODE – 213

 

 

प्रश्नोत्तरम्।

 

 

 

  1. गिरिजा – वयं विरामसमये कुत्रापि प्रवासं ———-। (क) करिष्यामः  (ख) करिष्यन्ति  (ग) करिष्यथ
  2. पतिः – वयमपि ——-सह गमिष्यामः। (क) ते  (ख) तैः  (ग) तस्य
  3. गिरिजा –  ——— कुत्र वासं  करिष्यामः ? (क) देहली  (ख) देहल्याः (ग) देहल्याम्
  4. पतिः – ते सर्वेsपि धर्मशालायां वासं ———। (क) करिष्यामः  (ख) करिष्यन्ति (ग) करिष्यामि
  5. अजितः – तात! श्वः आरभ्य मासं यावत् विरामः ——। (क) सन्ति  (ख) स्तः  (ग) अस्ति
  6. पतिः – आगामि सप्ताहे प्रवासः ——–। (क) भविष्यति  (ख) भविष्यतः  (ग) भविष्यन्ति
  7. माता – पुत्रौ उष्णजलं ——-। (क) पास्यति  (ख) पास्यतः  (ग) पास्यन्ति
  8. पिता – वयं तत् कथं ——–। (क) नेष्यामि  (ख) नेष्यावः  (ग) नेष्यामः
  9. समीचीनं जलं मार्गे अपि ——-। (क) भविष्यति  (ख) भविष्यतः  (ग) भविष्यन्ति
  10. तत् वयं ——-। (क) क्रेष्यति (ख) क्रेष्यामः  (ग) क्रेष्यावः

 

ഈയാഴ്ചയിലെ വിജയി

MAYA P R

“അഭിനന്ദനങ്ങൾ”