Monthly Archives: August 2021

First Bell – 10 -1

केरले एकादशकक्ष्या प्रवेशाय नामाभिलेखनम् आगस्त २४ प्रभृति।

तिरुवनन्तपुरम्- एकादशकक्ष्या(प्लस् वण्) प्रवेशाय नामाभिलेखनम् अस्मिन् मासे २४ तमे दिनाङ्के प्रारभते। प्रक्रियेयं जालाधारिता भवति। पूर्वं श्वः समारम्भाय निश्चितं परन्तु तन्त्रांशस्य परिष्करणाय समयम् अपेक्षितम् इत्यतः स निर्णयः परिवर्तितः। ओणोत्सवात् परं परिष्कृतः तन्त्रांशः उपलब्धः स्यात् इत्यतः २४ तमे दिनाङ्के निश्चितम्।

कस्मिन्नपि क्रमे छात्राः न्यूना चेत् स क्रमः परिवर्त्य अन्यस्मै मण्डलाय दीयते। यत्र छात्रानुपातिकत्वेन क्रमाधिष्ठानं नास्ति चेत् तत्र अतिरिक्ततया अधिष्ठानं परिकल्प्यते।

प्रचारको भवाम्यहम् (भागः १९७) – 21-08-2021

EPISODE – 197

नूतना समस्या –

“प्रचारको भवाम्यहम्”

ഒന്നാംസ്ഥാനം

“വാചനൈർമനനൈസ്തദ്വത്
ഭാഷണൈർലേഖനൈസ്തദാ
ആർഷസംസ്കാരഭാരത്യാഃ
പ്രചാരകോ ഭവാമ്യഹം”

Narayanan N

“അഭിനന്ദനങ്ങൾ”

शरीरमाद्यं खलु धर्मसाधनम्।

शब्दाह्वयं ज्योतिः ।

३ पुरतो भ्रम लोकचक्र।

२ कर्मणैव हि संसिद्धिः ।

 

पाथेयम्।

 

कविता – विजयन् वि पट्टाम्पि

भारतं महीयते…….

भारतं महीयते सत्यधर्म संभृतम्
त्यागशीलमाश्रितं सर्वलोकरक्षकम् । ।

सर्वशास्त्रवर्धकं सर्वसौख्यदायकम् ।
सर्वधर्मपोषकं सर्वदुःखहारकम् ।

शान्तिगीतिपाठकं सर्वदोषनाश कम्
सत्वशुद्धिवर्धकं सर्वलोक वन्दितम् ॥

याज्ञवल्क्यसम्मितैःराष्ट्रधर्म पालकै :
नीतिशास्त्रबोधनं जीवनाय स्वीकृतम् । ।

भारताख्यकाव्यदीपशोभितं मही तलम् ।
योगशास्त्रदत्तसौख्यसभृतं हि भारतम् ॥

भ्रातृभावसूचकम् वीरकर्मदर्श कम् ।
भावये च भारतं पावनं सनातनम् ॥

सत्यदीपमाश्रितं सज्जनैश्च पूरित म् ।
तं नमामि मामकं जन्गभूमि भारतम् ॥

प्रश्नोत्तरम् (भागः १९७) – 21-08-2021

EPISODE – 197

 

प्रश्नोत्तरम्।

 

 

 

 

  1. अध्यापकः ———स्निह्यति। (क) छात्राणाम्  (ख) छात्रेषु  (ग) छात्राः
  2. रुग्णाः ———-विश्वासं कुर्वन्ति। (क) वैद्येषु  (ख) वैद्याः (ग) वैद्याय
  3. अम्बायाः ——– प्रीतिः अस्ति। (क) पुत्रः  (ख) पुत्रस्य  (ग) पुत्रे
  4. मुनिवरस्य ——–आसक्तिः अस्ति। (क) मोक्षे  (ख) मोक्षस्य  (ग) मोक्षः
  5. तक्षकः ——–निपुणः। (क) तक्षणस्य  (ख) तक्षणे  (ग) तक्षणम्
  6. योगिवरः ——–कुशलः। (क) योगे  (ख) योगः  (ग) योगस्य
  7. भक्तानां ——–भक्तिः अस्तिः। ९क) देवताः  (ख) देवतानाम् (ग) देवतासु
  8. प्रजानाम्  ——– आदरः अस्ति। (क) नृपाः  (ख) नृपेषु (ग) नृपस्य
  9. पुत्रः ——-विनयं प्रदर्शयति। (क) जनके  (ख) जनकः (ग) जनकस्य
  10. देशसेवकस्य ——– प्रीतिः अस्ति । (क) देशस्य  (ख) देशे  (ग) देशात्

ഈയാഴ്ചയിലെ വിജയി

VINAYAK P M

“അഭിനന്ദനങ്ങൾ”