Daily Archives: August 22, 2021

प्रश्नोत्तरम् (भागः १९८) 28-08-2021

EPISODE – 198

 

प्रश्नोत्तरम्।

 

 

 

 

  1. एषा बालिका ——। (क) अस्ति  (ख) असि (ग)  अस्मि
  2. ——सिंहः गर्जति। (क) एषा  (ख) एतत्  (ग) एषः
  3. एतत् ——-अस्ति। (क) बालकः (ख) यानम् (ग) लता
  4. सा ——? (क) कः  (ख) किम्  (ग) का
  5. अहं बालिका  ——-। (क) अस्मि  (ख) अस्ति  (ग) असि
  6. ——-कुत्र गच्छसि । (क) अहं  (ख) त्वम्  (ग) भवान्
  7. सः पाठं ——-। (क) फठामि (ख) पठसि  (ग) पठति
  8. भवान् जलं ——-। (क) पिबति  (ख) पिबसि  (ग) पिबामि
  9. ——–नृत्तं करोति। (क) त्वम्  (ख) अहं  (ग) भवती
  10. एषा गीतं ——। (क) गायसि (ख) गायति  (ग) गायामि

ഈയാഴ്ചയിലെ വിജയി

BHAVYA N S

“അഭിനന്ദനങ്ങൾ”

10 ശരിയുത്തരങ്ങൾ അയച്ചവർ

  • Bhavya N S
  • Maya P R
  • Divyachithran N V
  • Manoj K Varikkaplackal

“പങ്കെടുത്തവർക്കെല്ലാം അഭിനന്ദനങ്ങൾ”

संस्कृतं नमाम्यहम् – संस्कृतदिनगीतम्।

।।संस्कृतं नमाम्यहम् ॥

 

संस्कृतं पठाम्यहं संस्कृतं वदाम्य हम् ।
संस्कृतप्रचारणे तत्परो भवाम्यहम् ॥

सर्वलोकविश्रुतं संस्कृतं भजाम्य हम् ।
सज्जनैश्च सेवितं संस्कृतं नमाम्यहम् ॥

काव्यपुष्टकोमलं शास्त्रतत्व सेवितम्
पावनेषु पावनं संस्कृतं भजाम्यहम् ॥

सर्वलोकविश्रुतं संस्कृतं प्रपाठय
सर्वमङ्गलाय मे संस्कृतं समर्थकम् ॥

प्राणवायुसम्मितं संस्कृताय सेव नम् ।
सर्वलोकरक्षणं संस्कृतव्रतं महत् ।

संस्कृताय सेवनं सत्वगुणवर्धकम्
नित्यसौख्यहेतुकं जीवनाय साधकम् ॥

सर्वपुण्यसागरं सर्वकर्मबोधकम्
सर्वथा हितं परं तं भजे सनातनम् ॥

संस्कृते रतिर्मम भक्ति२स्त्य चञ्चला
सिद्धिरस्तु मे सदा भारति ! गुणात्मिके !

संस्कृतेन भाषणे संस्कृतस्य रक्षणे
संस्कृताय चार्पणे सेवको भवाम्यहम् ॥

संस्कृतं प्रसारय संस्कृतं प्रसाधय
संस्कृतस्य संस्कृतिं सर्वदा नुशीलय ॥

विजयन् वि. पट्टाम्बि।