Daily Archives: August 31, 2021

संस्कृत दिनाचरणम्- पालक्काट्।

पालक्काट्र – लसंसकृताद्ध्यापकफेडरेषन् संस्थायाः दायित्वे पालक्काट् जनपदस्तरीय संस्कृत दिनाचरणम् समायोजितम्। भारतीयसंस्कृतेः प्रत्यभिज्ञानं संस्कृत पठनेन स्वायत्तीकर्तुं शक्यते इति उत्तराखण्डराज्यस्थ केन्द्रीय संस्कृत विश्वविद्यालयस्य वैदिकविभाग प्राध्यापकः डोः अमन्दमिश्रमहोदयः स्वीयोद्घाटनभाषणेऽब्रवीत् । संस्कृतं संस्कृतेनैव पठनस्य पाठनस्य च आवश्यकतां अधिकृत्य केरलसर्वकारीय महाविद्यालयीय ज्योतिषविभागस्थ प्राध्यापकः डोः सुधीष् ओ एस् महाभागोवदत्। पालक्काट् डयट्संस्थायाः प्राचार्यः श्री के एन् सोमराज महाशयः विशिष्ठातिथि रूपेणोपस्थितः। श्री अनिल् कोन्नेलिक्कल् महोदयेन विरचितं मञ्जुभाषिणीति गीतं आलप्य मेलने प्रकाशितम्। केरलसंसकृताद्ध्यापकफेडरेषन् संस्थायाः प्रान्तीयाध्यक्षः श्री पि पद्मनाभः महाशयः, प्रान्तीयोपाध्यक्षः श्री के के राजेष् महोदयः, जनपदाध्यक्षः श्री एस् भास्करः, श्रीमति रचिता, श्रीमति सुजाता, श्रीमति राखी इत्येते स्वाभिमतान् प्रकटितवन्तः । १२ जनपदेभ्यः संस्कृतशिक्षकाः भागं स्वीकृतवन्तः। जनपदस्तरीय शैक्षणिक अधिकारिणः अपि भागं स्वीकृतवन्तः।

सम्पादकः राजकृष्णः।