Monthly Archives: August 2021

First Bell Classes – 2-1

Chapter – 1-1

Chapter – 2 -2

Chapter – 2 – 3

Frist Bell Classes – 8 – 1

Chapter – 1- 1

Chapter – 1 – 2

Chapter – 1 – 3

First Bell Classes – 9 – 3

Chapter – 3- 1

Chapter – 3- 2

Chapter – 3 – 3

Chapter – 3 – 4

First Bell Classes – 9 – 2

Chapter – 2 – 1

Chapter – 2 – 2

First Bell Classes – 9 – 1

Chapter – 1 -1

Chapter – 1- 2

Chapter – 1- 3

Chapter – 1- 4

श्रीमान् एस् श्रीकुमारः सार्वजनीनशिक्षाविभागे संस्कृत अक्कादमिक समितेः राज्यस्तरीय कार्यदर्शी।

तिरुवनन्तपुरम्- सार्वजनीनशिक्षाविभागे संस्कृतस्य कृते मण्डलस्थलेषु उपमण्डलस्थलेषु च संस्कृत अक्कादमिक समितेः प्रवर्तनानि प्रचलन्ति वर्तन्ते। एषां संयोजकत्वेन राज्यस्तरे एकः कार्यदर्शी विद्यते। अस्मिन् वर्षे एतस्मिन् कार्यदर्शिपदे तिरुवनन्तपुरं देशस्थः श्रीमान् एस् श्रीकुमारः चितो वर्तते।

एष महोदयः तिरुवनन्तपुरं मण्डले पारश्शाल उपमण्डले कारक्कोणं पी.पी.एम्. उच्चविद्यालये संस्कृतशिक्षकः भवति। बहुकालं यावत् स मण्डले उपमण्डले च कार्यदर्शिपदे प्रवर्तनं कुर्वन्नासीत्।

राज्य शैक्षिकानुसन्धान प्रशिक्षण परिषदः प्रशिक्षणकार्यक्रमे विशेषज्ञः, पाठपुस्तककर्मशालायां अङ्गं नववाणी सम्पादकसमित्यङ्गम् इत्यादिषु अस्य प्रवर्तनं बहूपकारकमस्ति। कैट् विक्टेस् नालिकाद्वारा विद्यालयीयछात्राणां कृते ओण्लैन् कक्ष्या अपि अनेन गृहीता।

राज्यस्तरीय संस्कृतसमित्याः कार्यदर्शिपदं प्राप्तस्य श्रीकुमारस्यलकृते नववाणि संघस्य अभिनन्दनानि।

महाबलिप्रशस्तिगीतं संस्कृतेsपि।

कोल्लम्- श्रावणोत्सवकाले केरलीयानां मावेलिप्पाट्ट् इति महाबलिप्रशस्तिगीतं संस्कृतेन गायन्त्यौ द्वे बालिके जनानां मनांसि हठादाकर्षतः। माबलिशासनकाले देशे मानवास्सर्वे समाना एव इति अद्वैतायाः अतिथेश्च गानं श्रुत्वा मलयालभाषाकुतुकिनः चकितचित्ताः जायन्ते।

अद्वैता अतिथी च युगलबालिके स्तः। दशमकक्ष्या छात्रे भवतः एते। पालक्कुलङ्ङर भगिन्यौ इति प्रथिते एते। संगीते अतुल्यप्रतिभे एते अस्मिन् वर्षे संस्कृतमावेलि गानेन साकं जनान् अभिमुखीकुर्वतः।

एरणाकुलं जिल्ला शिक्षकप्रशिक्षण संस्थायाम् अध्यापकत्वेन वृत्तिं कुर्वन् वृत्तिविरतः मुत्तलपुरं मोहन्दास् वर्यः एव मावेलिगानं संस्कृतेन अनूदितवान्।

 

Video… Click here

First Bell Classes – Chapter – 3

Chapter –  3 – 1

Chapter – 3 – 2

Chapter – 3 – 3

First Bell Classes – Chapter – 2

Chapter – 2 -1

Chapter – 2 – 2

Chapter – 2 – 3

First Bell – 10 – 2 (Chapter – 1)

Chapter – 1 – 1

Chapter- 1 – 2

Chapter – 1 – 3