Daily Archives: August 23, 2021

पिता पुत्रेषु जीवति (भागः १९८) 28-08-2021

EPISODE – 198

नूतना समस्या –

“पिता पुत्रेषु जीवति”

ഒന്നാംസ്ഥാനം

“പുന്നാമ നരകാന്നിത്യം
പുത്രോ വൈ ത്രായതേ കില
തേനേദം കീർത്യതേ സദ്ഭിഃ
പിതാ പുത്രേഷു ജീവതി”

Radhakrishnan

“അഭിനന്ദനങ്ങൾ”

 

अद्य श्रीनारायणगुरुजयन्ती।

तिरुवनन्तपुरम्- नवोत्थाननायको योगिवर्यः नारायणगुरुदेवः युक्तिभद्रतां द्रढीकृतवान् महान् योगी आसीत्। जाति-धर्मभेदानुसारं जनेषु उच्चनीचत्वं संस्थापिते समाजे देवदूत इव समागतवान् गुरुदेवः। सिंहमासे शतभिषक् नक्षत्रे भूजातस्य अस्य जयन्ती प्रतिवर्षं सिंहमासे शतभिषक् नक्षत्रदिने एव समाचरन्ति। अतः दिवदर्शिकानुसारं निश्चिते वासरे आचरितुं न शक्यते।

एका जातिः एको धर्मः एको देवः मनुष्याणाम्, धर्मः यःकोपि भवतु, मानवस्य उत्कृष्टता एव मुख्या, मनुष्याणां मनुष्यत्वं जातिर्गोत्वं यथा गवि इत्यादिभिः उद्घोषणैः स जनान् उदधारयत्।

अस्य महाशयस्य जयन्तीसमारोहे सर्वेभ्यो शुभाशयाः