भारतं जयताच्चिरम् – विजयन् वि पट्टाम्बी।

भारतं जयताच्चिरम्।
——— – – – – – – –
सर्वदेशेषु सम्बुद्धं
सर्वलोकेषु विश्रुतम् ।
सर्वलोकसमाराध्यं
भारतं जयताच्चिरम् ।। 1

स्वरुचिं साधु संवर्ध्य
साधुभावं प्रकाश्य च ।
स्वान्तं शान्तिसंयुक्तं
भारतं जयताच्चिरम् ॥ 2

स्वायत्तं वर्धितं वीर्यं
स्वायत्तं जनमण्डलम् ।
स्वरभेदं विना चैत –
द्भारतं जयताच्चिरम् । । 3

योगविद्यां प्रसार्यात्र
सर्वलोकेषु च पुनः ।
सर्वचित्तानि संयम्य
भारतं जयताच्चिरम् ॥ 4

स्वायत्तीकृत्य तन्त्राणि
संलक्ष्य शत्रुविक्रमान् ।
संसेव्य रणतन्त्राणि
भारतं जयताच्चिरम् ॥ 5

संलक्ष्य साधु व्याधिध्ना –
नौषधानपि सत्वरम् ।
निहत्य व्याधिजालं त –
द्भारतं जयताच्चि२म् ॥ 6

संसेव्य संस्कृतं नित्यं
सर्वलोकोपकारकम् ।
सर्वान् ज्ञानेन सत्कृत्य
भारतं जयताच्चिरम् ॥ 7

स्वाधीनस्य सुखञ्चान्य –
दन्यैषा चात्मनिर्वृतिः ।
स्वाधीनं सर्वतोभद्रं
भारतं जयताच्चिरम् ॥ 8
– – – – – – – – – – – – –

Leave a Reply

Your email address will not be published. Required fields are marked *