Monthly Archives: August 2020

“कथं मे श्रावणो भवेत्” (भागः १४६) – 29-08-2020

EPISODE – 146

नूतना समस्या-

“कथं मे श्रावणो भवेत्”

ഒന്നാംസ്ഥാനം

നാഥ! തേ പാദയോർനത്വാ
കഥാസ്തു പ്രോച്യതേ മയാ
വ്യഥാപൂരിതദേശേSസ്മിൻ
കഥം മേ ശ്രാവണോ ഭവേത് ?

Narayanan N

“അഭിനന്ദനങ്ങള്‍”

 

STD-5: CHAPTER-4: VIVEK M V: HSS PANANGAD

CHAPTER – 4 – CLASS – 1

CHAPTER – 4 – CLASS – 2

CHAPTER – 4 – CLASS – 3

CHAPTER – 4 – CLASS – 4

CHAPTER – 4 – पठनप्रवर्तनानि।

 

STD-10: CHAPTER-5: VIVEK M V : HSS PANANGAD

CHAPTER – 5- CLASS – 1

CHAPTER – 5 – CLASS – 2

CHAPTER – 5- CLASS – 3

CHAPTER – 5 – पठनप्रवर्तनानि।

 

PRASNOTHARAM (भागः १४६) – 29-08-2020

EPISODE – 146

 

प्रश्नोत्तरम्।

 

 

 

 

  1. सः सिंहः  ——-।(क) गर्जति   (ख) गर्जसि  (ग) गर्जामि
  2. एते मृगाः ——–। (क) धावामः  (ख) धावथ  (ग) धावन्ति 
  3. तौ वानरौ ——–। (क) आरोहथः  (ख) आरोहतः   (ग) आरोहावः
  4. ते बालिके ——–। (क) पश्यतः (ख) पश्यथः  (ग) पश्यावः
  5. सः धनिकः ——-। (क) यच्छामि  (ख) यच्छति  (ग) यच्छसि
  6. ते गायकाः  ——-। (क) गायन्ति (ख) गायामः  (ग) गायथ
  7. तौ युवकौ ——–। (क) तरथः  (ख) तरावः (ग) तरतः
  8. सः छात्रः ——-। (क) लिखति (ख) लिखसि (ग) लिखामि
  9. एतौ मयूरौ ——–। (क) नृत्यथः  (ख) नृत्यावः (ग) नृत्यतः
  10. एते महिले ——–। (क) पचथः  (ख) पचतः  (ग) पचावः

ഈയാഴ്ചയിലെ വിജയി

LEENA K S

“അഭിനന്ദനങ്ങള്‍”

10 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍

  • LEENA K S
  • ADITHYA T
  • SREESHA VINOD

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

कोविड् व्यापनं वर्षद्वयाभ्यन्तरे नियन्त्रणविधेयम भविष्यति इति विश्व-स्वास्थ्य संघटना।

जनीवा- कोविड् रोगव्यापनं वर्षद्वयाभ्यन्तरे नियन्त्रणविधेयं भविष्यतीत्येव प्रतीक्षा इति विश्वस्वास्थ्यसंघटना नेता टेड्रोस् अथानों गेब्रियेसस् वर्यः अवदत्। 1918 तमे वर्षे व्यापितं स्पानिष् फ्लू नामकस्य आमयस्य शमनार्थं वर्षद्वयं यावत् प्रतिपालितम् इत्यपि तेन सूचितम्। परन्तु तदानीन्तनाम् अवस्थामपेक्ष्य अधुना तान्त्रिकविद्यायाः प्रभावेण रोगव्यापनम् अल्पेन कालेन रोद्धव्यमासीत् इत्यपि स अवादीत्।

     अधुना जनानां परस्परमेलनस्य साहचर्यम् अधिकं वर्तते इत्यतः विषाणुव्यापनस्य साध्यता अपि अधिका भवति। सममेव एतत् प्रतिरोद्धुं तान्त्रिकतासाध्यता अपि विश्वे वर्तते। राष्ट्रीयैक्यं तथा आगोल-ऐक्यदार्ढ्यस्य प्राधान्यमपि तेन पृथक् सूचितम्।

विद्यालयीयपाठ्यक्रमेषु अस्मिन् वर्षे न्यूनीकरणं न भविष्यति।

तिरुवनन्तपुरम्- २०२०-२१ अध्ययनवर्षे विद्यालयपाठ्यक्रमेषु न किमपि न्यूनीकरणम् आवश्यकमिति सार्वजनीनशिक्षामन्त्री प्रो.सी. रवीन्द्रनाथवर्यस्य आध्यक्ष्ये समुपविष्टस्य पाठ्यचर्या नियन्त्रणसमितेः निर्णयः। अधुना प्रचाल्यमाना अङ्गीयकक्ष्या अधिकफलप्रदरीत्या आयोजयिष्यति।

केन्द्रीय-राज्यसर्वकारयोः निर्णयमनुसृत्य विद्यालयानां पुनःप्रवर्तनसाध्यता परीक्षणीया इत्यपि समितिः निरदिशत्। कोविड्-१९ काले अङ्कीयाध्ययने केरलदेशः विश्वे आदर्शरूपेण वर्तते, अतः राष्ट्रे प्रथमस्थानमावहति इति मन्त्री अवदत्।

जालाधारितकक्ष्यायां कला-कायिकाभ्यासस्यापि स्थानं, भिन्नशेषिछात्राणां तथा गिरिवर्गछात्राणां च पठने विशेषपरिगणनां प्रदास्यति। कोविड् काले अनुस्यूतपठनाय प्रवर्तनपद्धतेः आसूत्रणार्थं द्विसप्ताहाभ्यन्तरे आवेदनं समर्पयितुं एस.सी.इ.आर्.टी. निदेशकं डो.जे. प्रसाद् वर्यं निरदिशत्। एतदर्थं विदग्धसमितिः रूपवत्करोति।

STD-10: CHAPTER – 2: KITE VICTERS

CHAPTER – 2 – CLASS – 1

STD-8: CHAPTER-5: CLASSES BY: VIVEK M V HSS PANANGAD

CHAPTER – 5 – CLASS – 1

CHAPTER – 5- CLASS- 2

CHAPTER – 5- CLASS- 3

CHAPTER – 5- CLASS- 4

STD -6: CHAPTER-4: CLASSES BY VEIVEK M V HSS PANANGAD

CHAPTER – 4 – CLASS – 1

विख्यातः हिन्दुस्थानि संगीतज्ञः जस् राज् वर्यः दिवङ्गतः।

नवदिल्ली- हिन्दुस्तानि संगीते निष्णातः पण्डित् जस् राज वर्यः पञ्चत्वं प्राप। अमेरिक्कायां न्यूजेर्सी स्थले आसीत् तस्य अन्त्यम्। अयं पद्मविभूषणपुरस्कारेण आदृतः आसीत्।

     भारते विदेशेष्वपि सहस्रपरिमितेषु संगीतसंवेशनेषु संगीतमालपन् अयं आविश्वम् आराधकानां प्रियङ्करः अभवत्। हिन्दुस्थानि संगीते मेवाति घराना सम्प्रदाये अयं महाप्रतिभ- ासीत्। भारतस्य अन्तः बहिश्च निरवधिकानां संगीतविद्यालयानां स्थापकः अस्त्ययम्। सप्तर्षी चक्रवर्ती, रमेश् नारायण् प्रभृतयः तस्य शिष्यप्रमुखाः सन्ति।

     तबलावादकरूपेण अयं संगीतलोकं प्रव्वेश। अनन्तरं गानरंगे चिरप्रतिष्ठितः। हृदयाघातः एव मृत्युकारणम्। तस्य महाशयस्य वियोगे प्रधानमन्त्री नरेन्द्रमोदी अन्वशोचयत्।