Daily Archives: June 6, 2025
अद्यतन वार्ताः – 06-06-2025
⭐⭐⭐⭐⭐
क्लीन अरूक्कुट्टी फ़ाउंडेशन (CAF) अद्यतन प्रमुखाः वार्ताः । अद्य षट् मेय् २०२५ (पंचविशत्यधिक द्विसहस्रम्) शुक्रवासरः। वार्ताः सज्जीकृतः- श्री सुबैर अरूक्कुट्टी।
⭐⭐⭐⭐⭐
⭐बलिपेरूनाल् निमित्तं केरलराज्यस्य सर्वे महाविद्यालयाः श्वः अवकाशं प्रख्यापितवन्तः, इति उच्चशिक्षाविभागस्य घोषणा।
⭐स्वशासित-नर्सिङ्ग्-महाविद्यालयानां सम्बन्धनप्रक्रियाः जून्-मासस्य दशमे दिनाङ्के समाप्ताः करणीयाः इति आरोग्यमन्त्री श्रीमती वीणा जोर्ज् उक्तवती।
⭐कुञ्जूस् कार्ड् आरोग्य-योजना च स्त्रीबालविकासविभागस्य मन्त्री श्रीमती वीणा जोर्ज् उद्घाटयत्।
⭐दशाब्दानि यावत् केरलं यत् प्रतीक्षते स्म, तस्य अङ्गमालि-शबरी-रेल्पथस्य निर्माणकार्याणि आरब्धानि।
⭐राज्यस्य रेल्वे-विकासाय रेल्वे-मन्त्रालयेन याः योजनाः प्रस्तूताः, तासां त्रयः-चतस्रः रेखाः अप्रयोज्याः इति मतं रेल्वे-मानदर्शकः ई. श्रीधरन् व्यक्तवान्।
⭐वाराणस्यां प्रसिद्धं दल्माण्डि-प्रदेशे भवनानि ध्वंसयितुं रोद्धुं अलाहाबाद्-उच्चन्यायालयेन स्थगनादेशः दत्तः।
⭐अगस्त्-मासस्य प्रथमदिनाङ्कतः नेशनल्-पेमेन्ट्स्-कार्पोरेशन्-ऑफ्-इण्डिया (NPCI) महान्तं परिवर्तनं कर्तुं सज्जः।
⭐महाराष्ट्रराज्यस्य “स्टेट् कॉमन् एण्ट्रन्स् टेस्ट् सेल्” इत्यस्मात् संस्थायाः भौतिकी, रसायनशास्त्रं, जीवविज्ञानं, गणितशास्त्रं च इत्येतयोः द्वयोः वर्गयोः परीक्षाफलानि २०२५ वर्षस्य जून् १६ दिनाङ्के प्रकाशयितुं अपेक्ष्यन्ते।
⭐अखिलभारतीयस्तरे योजिते युजी तथा पीजी कार्यक्रमेषु कु्साट् संस्थया आयोजिता सार्वजनिकपरीक्षा यः फलं प्रकाशितम्।
⭐अङ्गमालि-एरुमेली-शबरी-रेल्पथ-योजनायाः साक्षात्कारेण शबरीमले तीर्थयात्रिकाणां संख्या वर्धिष्यते इति अपेक्ष्यते।
धन्यवादः
शुभदिनम्