Daily Archives: June 24, 2025

अद्यतन वार्ताः – 24-06-2025

🪼🪼🪼🪼🪼🪼
क्लीन अरूक्कुट्टी फ़ाउंडेशन (CAF) अद्यतन प्रमुखाः वार्ताः । अद्य चतुर्विंशतिः जून् २०२५ (पंचविशत्यधिक द्विसहस्रम्) मंगलवासरः। वार्ताः सज्जीकृतः- श्री सुबैर अरूक्कुट्टी।
🪼🪼🪼🪼🪼🪼

▪️निलम्बूर् देशे सम्पन्ने विधानसभायाः उपनिर्वाचने यूडीएफ्-पक्षस्य प्रत्याशी आर्याटन् शौक्कत्तः भास्वरं विजयम् अलभत।

▪️ओ.बी.सी. वर्गे अन्तर्गतं पृथक् निवसन्तीनां मातॄणां पुत्रेभ्यः अन्यपश्चात्-वर्गस्य प्रमाणपत्रं दातव्यम् इति प्रार्थनां दृष्ट्वा, सर्वोच्चन्यायालयेन सर्वेषां राज्येषु केन्द्रशासितप्रदेशेषु च उत्तरं दातुं निर्दिष्टम्।

▪️  आरोग्यदायिनः हृदयस्य रक्षणे व्यायामस्य महत्त्वं महान् अस्ति।

▪️पहलगाम्-आक्रमणानन्तरं काश्मीरदेशे पर्यटनप्रवाहः पुनः आरब्धः।

▪️ इराणदेशात् उद्धृतान् भारतीयान् वहन्ति द्वे विमानौ रविवासरे दिल्ल्यां प्राप्ते।

▪️ इन्धनाभावेन गुवाहत्याः चेननईं गच्छत् इन्डिगो-विमानं बङ्गलूरुनगर्यां आपत्कालीनरूपेण अधि उपवेशितम्।

▪️राष्ट्रीयमार्ग-विकासार्थं अश्टमुदिकायले भूमेः खननं कक्कसम्पदं गभीरतया हन्यते।

▪️विद्यार्थिभ्यः बङ्गलूरुविश्वविद्यालयेन आरोग्यबीमा जीवनबीमा च अनिवार्यं कृतम्।

▪️ इराण्-इस्रायेल्-संघर्षे यू.एस् अपि सम्मिलितः सन्, विश्वं महत्यां चिन्तायाम् अस्ति।

▪️आङ्ग्लदेशस्य विरुद्धे प्रथमक्रिकेट्-परीक्षायाः चतुर्थदिने भारतस्य प्रारम्भः भग्नतया जातः।

धन्यवादः
शुभदिनम्