Daily Archives: June 4, 2025
नास्ति दानसमो गुणः (भागः ३९५) – 07-06-2025
EPISODE – 395
नूतना समस्या –
“नास्ति दानसमो गुणः ॥“
പ്രഥമസ്ഥാനം
“വിദ്യാ ന ശാശ്വതം ലോകേ
വിത്തഞ്ചാപി തഥൈവ ഹി
വിഖ്യാതം ഹി ചിരസ്ഥായീ
നാസ്തി ദാനസമോ ഗുണ:”
Aprna
“അഭിനന്ദനങ്ങൾ”
अद्यतन वार्ताः -04-06-2025
क्लीन अरूक्कुट्टी फ़ाउंडेशन (CAF) अद्यतन प्रमुuखाः वार्ताः । अद्य चत्वारः मेय् २०२५ (पंचविशत्यधिक द्विसहस्रम्) गुरुवासरः। वार्ताः सज्जीकृतः- श्री सुबैर अरूक्कुट्टी।
मुख्यमंत्रीः केन्द्रस्य रेल्-मन्त्रिणं अश्विनि वैष्णवं सन्दिदर्शयत्।
दीर्घकालात् प्रतीक्षां कुर्वन्तः केरलराज्यस्य जनाः, अङ्कमालि-शबरीमला रेल्-पथः शीघ्रं वास्तविकतां गमिष्यतीति राज्यस्य रेल्-कायिकमन्त्रिणा वि. अब्दुर्रहीमन् इत्यनेन उक्तम्।
अर्धघण्टापर्यन्तं अध्ययनवृद्ध्यर्थं उच्चविद्यालयकक्षाणां कृते प्रारूप-समयपञ्जी निर्मिता।
विद्यालयसंरचनां एकस्याः छत्रच्छायायाः अन्तर्गतं आनयितुं कार्यप्रवृत्तिः प्रगतिम् अगच्छत् इति मुख्यमंत्री पिणरायि विजयेन उक्तम्।
ऐ एस् आर् ओ -संस्थया विविधविभागेषु ३२० पदानां कृते नियुक्तिप्रक्रिया आरब्धा।
अनुवर्त्यमानेन त्रिमासं यावत् राशनं अप्राप्तवतां ७०४१८ जनान् प्राथमिकवर्गात् निष्कासयितुं सरकारेण निर्णयः कृतः।
पहलगाम् इत्यस्मिन् आतंकवादीआक्रमणानन्तरं भारतदेशेन स्वीकृतेन जलनीतिना पाकिस्तानदेशे जलसंकटः उत्पादितः।
जीवने कदाचित् समस्याः आगच्छेयुः चेत् अपि खिन्नः मा भूः इति मुख्यमंत्री पिणरायि विजयेन उक्तम्।
पी.एस्.सी.-संस्थायां नियुक्तिसंस्तवाः पूर्णतया डिजिटल्-प्रणाल्याः अन्तर्गतं गमिष्यन्ति।
अत्यवेगेन विकसमानायां कृत्रिमबुद्धेः क्षेत्रे असंख्यानि अवसराणि लभ्यन्ते।
मोहालि-प्रदेशे अवस्थितस्य INSTI संस्थायाः २०२५तमस्य वर्षस्य पीएच्.डी.प्रवेशाय आवेदनानि आमन्त्रितानि।
धन्यवादः
शुभदिनम्