Daily Archives: June 4, 2025

नास्ति दानसमो गुणः (भागः ३९५) – 07-06-2025

EPISODE – 395

नूतना समस्या –

“नास्ति दानसमो गुणः ॥

പ്രഥമസ്ഥാനം

“വിദ്യാ ന ശാശ്വതം ലോകേ
വിത്തഞ്ചാപി തഥൈവ ഹി
വിഖ്യാതം ഹി ചിരസ്ഥായീ
നാസ്തി ദാനസമോ ഗുണ:”

Aprna

“അഭിനന്ദനങ്ങൾ”

 

अद्यतन वार्ताः -04-06-2025

🫟🫟🫟🫟🫟
क्लीन अरूक्कुट्टी फ़ाउंडेशन (CAF) अद्यतन प्रमुuखाः वार्ताः । अद्य चत्वारः मेय् २०२५ (पंचविशत्यधिक द्विसहस्रम्) गुरुवासरः। वार्ताः सज्जीकृतः- श्री सुबैर अरूक्कुट्टी।
🫟🫟🫟🫟🫟

🫟मुख्यमंत्रीः केन्द्रस्य रेल्-मन्त्रिणं अश्विनि वैष्णवं सन्दिदर्शयत्।

🫟दीर्घकालात् प्रतीक्षां कुर्वन्तः केरलराज्यस्य जनाः, अङ्कमालि-शबरीमला रेल्-पथः शीघ्रं वास्तविकतां गमिष्यतीति राज्यस्य रेल्-कायिकमन्त्रिणा वि. अब्दुर्रहीमन् इत्यनेन उक्तम्।

🫟अर्धघण्टापर्यन्तं अध्ययनवृद्ध्यर्थं उच्चविद्यालयकक्षाणां कृते प्रारूप-समयपञ्जी निर्मिता।

🫟विद्यालयसंरचनां एकस्याः छत्रच्छायायाः अन्तर्गतं आनयितुं कार्यप्रवृत्तिः प्रगतिम् अगच्छत् इति मुख्यमंत्री पिणरायि विजयेन उक्तम्।

🫟ऐ एस् आर् ओ -संस्थया विविधविभागेषु ३२० पदानां कृते नियुक्तिप्रक्रिया आरब्धा।

🫟अनुवर्त्यमानेन त्रिमासं यावत् राशनं अप्राप्तवतां ७०४१८ जनान् प्राथमिकवर्गात् निष्कासयितुं सरकारेण निर्णयः कृतः।

🫟पहलगाम् इत्यस्मिन् आतंकवादीआक्रमणानन्तरं भारतदेशेन स्वीकृतेन जलनीतिना पाकिस्तानदेशे जलसंकटः उत्पादितः।

🫟जीवने कदाचित् समस्याः आगच्छेयुः चेत् अपि खिन्नः मा भूः इति मुख्यमंत्री पिणरायि विजयेन उक्तम्।

🫟पी.एस्.सी.-संस्थायां नियुक्तिसंस्तवाः पूर्णतया डिजिटल्-प्रणाल्याः अन्तर्गतं गमिष्यन्ति।

🫟अत्यवेगेन विकसमानायां कृत्रिमबुद्धेः क्षेत्रे असंख्यानि अवसराणि लभ्यन्ते।

🫟मोहालि-प्रदेशे अवस्थितस्य INS​TI संस्थायाः २०२५तमस्य वर्षस्य पीएच्.डी.प्रवेशाय आवेदनानि आमन्त्रितानि।

धन्यवादः
शुभदिनम्
🫟🫟🫟🫟🫟