Monthly Archives: November 2020

स्मर नित्यं निरन्तरम् (भागः १६०) – 05-12-2020

EPISODE – 160

नूतना समस्या-

“स्मर नित्यं निरन्तरम्”

ഒന്നാംസ്ഥാനം

“സ്വരാജ്യസ്യ സുരക്ഷായൈ
ധൈര്യപൂർവ്വം ഭടാ: സദാ
ഘോരശൈത്യേ വസന്ത്യേതദ്
സ്മര നിത്യം നിരന്തരം”

Narayanan N

“അഭിനന്ദനങ്ങൾ”

 

PRASNOTHARAM (भागः १६०) – 05-12-2020

EPISODE – 160

 

प्रश्नोत्तरम्।

 

 

 

 

  1. सः ह्यः विद्यालयं न ——-।(क) अगच्छः  (ख) अगच्छम्  (ग) अगच्छत्
  2. एतौ छात्रौ ह्यः भ्रमणाय नगरम् ——–। (क) अगच्छतम् (ख) अगच्छताम् (ग) अगच्छाव
  3. ताः बालिकाः अपि परह्यः भ्रमणाय मुम्बईनगरीम् ——–। (क) अगच्छन्  (ख) अगच्छत  (ग) अगच्छाम
  4. किं त्वम् अपि ह्यः कुत्रचित् ——–। (क) अगच्छः  (ख) अगच्छम्  (ग) अगच्छत्
  5. अहं तु गृहे एव आसम् , कुत्रजिद् अपि न ——-। (क) अगच्छत्  (ख) अगच्छम् (ग) अगच्छः
  6. युवां कुत्र ——-? (क) अगच्छताम्  (ख) अगच्छतम्  (ग) अगच्छाव
  7. आवां गङ्गास्नानाय प्रयागम् ———। (क) अगच्छाव  (ख) अगच्छतम्  (ग) अगच्छताम्
  8. यूयं कुत्र ——-? (क) अगच्छाम  (ख) अगच्छत  (ग) अगच्छाम
  9. वयं वाराणसीम् ——–। (क)अगच्छन्  (ख) अगच्छत  (ग) अगच्छाम
  10. भवान् कदा ——–? (क) अगच्छः  (ख) अगच्छत्  (ग) अगच्छम्

ഈയാഴ്ചയിലെ വിജയി

EBY FRANCIS

“അഭിനന്ദനങ്ങൾ”

10 ശരിയുത്തരങ്ങൾ അയച്ചവർ

  • EBY FRANCIS
  • Leena K S
  • Dawn Jose
  • Krishnakumari
  • Adidev C S

“പങ്കെടുത്തവർക്കെല്ലാം അഭിനന്ദനങ്ങൾ”

पादकन्दुकक्रीडकरत्नं डीगो मारडोणा कालयवनिकान्तर्गतः।

ब्यूणस् ऐरिस्- पादकन्दुकक्रीडाक्षेत्रे इतिहासतारं डीगो अरमान्डो मारडोणा अन्तरितः। स 60 वयस्कः आसीत्। मस्तिष्के रक्तं घनीभूय अवशतां प्राप्तः स गतदिने शस्त्रक्रियाम् अधिगतवानासीत्। अपि च प्रत्यावर्तिसूचनामपि तस्मिन्नासीत्। मरणकारणं हृदयाघात एव।

     1960 ओक्टोबर् मासे अर्जन्टीना राष्ट्रे ब्यूणस् ऐरिस् स्थले विल्ल फियोरित्तो प्रविश्यायां लानस् जनपदे एव तस्य जन्म अभवत्। नवमे वयसि एव स्व प्रदेशे उत्कृष्टः पादकन्दुकक्रीडकः इति ख्यातिमवाप्तवानयम्।

     2003 पर्यन्तं अर्जन्टीना क्रीडकसंघे अयं वयसा कनिष्ठः आसीत्। 1976 थः 1981 पर्यन्तं 166 प्रतियोगितासु क्रीडयन्नयं 111 लक्ष्यकन्दुकं प्राप्तवान्। विश्वचषकक्रीडायां बहुवारं स अर्जन्टीना राष्ट्रस्य कृते क्रीडाङ्गणं प्रविष्टवान्। 1997 वर्षे स्वकीये जन्मदिने स पादकन्दुकक्रीडाक्षेत्रात् विरराम।

भारतवंशजः न्यूसिलान्ट् संसत्सदस्यः संस्कृते सत्यशपथमग्रहीत्।

वेल्लिङ्टण्- न्यूसिलान्ट् संसदे चितः भारतवंशजः संस्कृते सत्यशपथमग्रहीत्। गौरव् शर्मा नामकः न्यूसिलाण्ट् संसत्सदस्यः एव गतदिने संसदि संस्कृते शपथं स्वीकृत्य इतिहासपात्रमभवत्। हिमाचलप्रदेशस्थः भवति ३३ वयस्कः गौरव् शर्मा। हामिल्टण् पश्चिमप्रान्तात् लेबर् पार्टीति दलस्य प्रत्याशित्वेन सदस्यत्वमाप।

न्यूसिलान्ट् संसदं प्रति चितः कनिष्ठः सदस्यः इतिरूपेणापि प्रसिद्धिमाप गौरव् शर्मा। न्यूसिलान्टस्य गोत्रवंशीयानां मावोरी इति भाषायामपि केतन शपथम् अग्रहीषुः। संस्कृतं सर्वासां भाषाणां जननीरूपा भाषा इत्यतः शपथग्रहणाय संस्कृतं स्वीकृतवानिति स अब्रवीत्।

STD-5: CHAPTER – 7: CLASSES BY VIVEK M V HSS PANANGAD

CHAPTER – 7 – CLASS – 1

STD-6: CHAPTER- 7: CLASSES BY VIVEK M V HSS PANANGAD

CHAPTER – 7 – CLASS – 1

CHAPTER – 7 – CLASS – 1

STD-7: CHAPTER – 7: CLASSES BY VIVEK M V HSS PANANGAD

CHAPTER – 7 – CLASS – 1

CHAPTER – 7 – CLASS – 2

STD – 8: CHAPTER – 8: CLASSES BY VIVEK M V HSS PANANGAD

CHAPTER – 8 – CLASS – 1

CHAPTER – 8 – CLASS – 2

STD-9: CHAPTER – 7: CLASSES BY VIVEK M V HSS PANANGAD

CHAPTER – 7 – CLASS – 1

CHAPTER – 7 – CLASS – 2

PLUS ONE SANSKRIT: सोपानम्।

सोपानम् – १

सोपानम् – २

सोपानम् – ३