Daily Archives: November 15, 2020

वंगचलचित्रनटः सौमित्र चाट्टर्जी दिवङ्गतः।

कोल्कत्ता- वंगचलचित्रे विख्यातः नटः  सौमित्र चाट्टर्जी वर्यः कालकबलितः अभववत्। स 85 वयस्कः आसीत्। कोविड् बाधया ओक्टोबर् षष्ठे दिने स चिकित्सालयं नीतः आसीत्। स्व्स्थ्ये सन्निग्धे जाते स तीव्रपरिचरण विभागं नीतः। कोविड् ऋणावस्थां प्राप्तोपि  स मृत्युना अपहृतः।

     सत्यजित् राय वर्येण सह दशकत्रयं यावत् प्रवर्तननिरतः चाट्टर्जीवर्यः वंगचलचित्रे सार्वकालीनः कलाकारः आसीत्। अभिनेता, कविः, लेखकः, निदेशक इत्यादिषु रूपेषु स भारतीयचलचित्रस्य कीर्तिं आविश्वं प्रासारयत्।

     आकाशवाण्यां कर्म कुर्वन् स सत्यजित् राय् वर्येण मैत्रीं सम्पादितवान्। अनेन सौहार्देन स चलचित्ररंगं प्राप्तवान्। सत्यजित् राय वर्यस्य पञ्चजश चलचित्रेषु स नायकः आसीत्।

PRASNOTHARAM (भागः १५८) – 21-11-2020

EPISODE – 158

 

प्रश्नोत्तरम्।

 

 

 

 

  1. ते छात्रे ——-। (क) गच्छाव  (ख) गच्छताम् (ग) गच्छतम्
  2. भवती ——–। (क) पठतु  (ख) पठ  (ग) पठानि
  3. यूयम् ——–। (क) आगच्छाम (ख) आगच्छन्तु (ग) आगच्छत
  4. किं वयं ——-। (क) लिखाम  (ख) लिखन्तु  (ग) लिखत
  5. त्वं ———। (क) जानातु  (ख) जानीहि  (ग) जानानि
  6. भवन्तः ——-। (क) जानीम  (ख) जानीत  (ग) जानन्तु
  7. एते बालकाः तत्र ——-। (क) उपविशन्तु (ख) उपविशाम  (ग) उपविशत
  8. आवाम् अत्र ——–। (क) तिष्ठाम  (ख) तिष्ठताम्  (ग) तिष्ठाव
  9. भवान् एतत् फलं ——–। (क) स्वीकुरु  (ख) स्वीकरोतु  (ग) स्वीकुरुताम्
  10. एषा ——। (क) श़ृणोतु  (ख) शृणु  (ग) शृण्वानि

ഈയാഴ്ചയിലെ വിജയി

KISHOR SHEVDE

“അഭിനന്ദനങ്ങൾ”

10 ശരിയുത്തരങ്ങൾ അയച്ചവർ

  • KRISHNA SHEVDE
  • LEENA K S
  • KRISHNAKUMARI
  • ADEIDEV C S
  • DAWN JOSE

“പങ്കെടുത്തവർക്കെല്ലാം അഭിനന്ദനങ്ങൾ”