Daily Archives: November 9, 2020

अमेरिक्कायां पञ्चलक्षं भारतीयानां कृते नागरिकतां प्रदास्यति

वाषिङ्टण्- पञ्चलक्षं प्रवासिभारतीयेभ्यः अमेरिक्कानागरिकप्रदानाय नयरेखां निर्मितवान् नियुक्तः अमेरिक्का राष्ट्रपतिः जो बैडन् वर्यः। विविधेभ्यः राष्ट्रेभ्यः विनाप्रमाममपि अमेरिक्कां  प्राप्तानां 1.1 कोटिपरिमितानां देशान्तरवासिनां कृते  नागरिकताप्रदानाय नियमभेदगतिम् अनेतुमेव बैडन्  वर्यस्य उद्यमः।

     अनेन सह एच्.1.बि प्रभृतीनां वृत्तिसम्बन्धीनां प्रमाणानां संख्याप्रवर्धनायापि उद्यमः आरब्धः। एच्य1यबि विसाायुक्तानां पारिवारिकेभ्यः वृत्तिसम्बन्धिप्रमाणं निरुध्य ट्रम्प् प्रशासनेन आनीतां व्यवस्थां प्रत्यावर्तयितुमपि उद्यमः अस्ति। प्रतिवर्षं 95000 अभयार्थिभ्यः राष्ट्रे प्रवेशनं विधातुमपि निर्णयः अस्ति।

     अमेरिक्कां उद्ग्रथितुं प्रयत्नं कुर्वतां सर्वेषां अमेरिकावासिनाम् अध्यक्षो भवाम्यहमिति विजयप्रभाषणे जो बैडन् वर्येण उक्तम्।

स्थानमेव महाबलम् (भागः १५७) – 14-11-2020

EPISODE – 157

नूतना समस्या-

“स्थानमेव महाबलम्”

ഒന്നാംസ്ഥാനം

“स्वावासेषु वसन्नक्रः
वारणेन्द्रं प्रकर्षति ।
समेषां जीवजालानां
स्थानमेव महाबलम् ॥”

Vijayan V Pattambi

“അഭിനന്ദനങ്ങള്‍”