PRASNOTHARAM (भागः १६०) – 05-12-2020

EPISODE – 160

 

प्रश्नोत्तरम्।

 

 

 

 

  1. सः ह्यः विद्यालयं न ——-।(क) अगच्छः  (ख) अगच्छम्  (ग) अगच्छत्
  2. एतौ छात्रौ ह्यः भ्रमणाय नगरम् ——–। (क) अगच्छतम् (ख) अगच्छताम् (ग) अगच्छाव
  3. ताः बालिकाः अपि परह्यः भ्रमणाय मुम्बईनगरीम् ——–। (क) अगच्छन्  (ख) अगच्छत  (ग) अगच्छाम
  4. किं त्वम् अपि ह्यः कुत्रचित् ——–। (क) अगच्छः  (ख) अगच्छम्  (ग) अगच्छत्
  5. अहं तु गृहे एव आसम् , कुत्रजिद् अपि न ——-। (क) अगच्छत्  (ख) अगच्छम् (ग) अगच्छः
  6. युवां कुत्र ——-? (क) अगच्छताम्  (ख) अगच्छतम्  (ग) अगच्छाव
  7. आवां गङ्गास्नानाय प्रयागम् ———। (क) अगच्छाव  (ख) अगच्छतम्  (ग) अगच्छताम्
  8. यूयं कुत्र ——-? (क) अगच्छाम  (ख) अगच्छत  (ग) अगच्छाम
  9. वयं वाराणसीम् ——–। (क)अगच्छन्  (ख) अगच्छत  (ग) अगच्छाम
  10. भवान् कदा ——–? (क) अगच्छः  (ख) अगच्छत्  (ग) अगच्छम्

ഈയാഴ്ചയിലെ വിജയി

EBY FRANCIS

“അഭിനന്ദനങ്ങൾ”

10 ശരിയുത്തരങ്ങൾ അയച്ചവർ

  • EBY FRANCIS
  • Leena K S
  • Dawn Jose
  • Krishnakumari
  • Adidev C S

“പങ്കെടുത്തവർക്കെല്ലാം അഭിനന്ദനങ്ങൾ”

One Response to PRASNOTHARAM (भागः १६०) – 05-12-2020

  1. Eby Francis says:

    1. अगच्छत्
    2. अगच्छताम्
    3. अगच्छन्
    4. अगच्छः
    5. अगच्छम्
    6. अगच्छतम्
    7. अगच्छाव
    8. अगच्छत
    9. अगच्छाम
    10.अगच्छत्

Leave a Reply

Your email address will not be published. Required fields are marked *