Monthly Archives: January 2020

विरोधे सत्यपि राज्यपालः सर्वकारस्य नयरेखां पूर्णतया विधानसभायां प्रास्तौत्।

तिरुवनन्तपुरम्- वियोजनं संसूच्यैव नागरिकत्व-संशोधन-अधिनियमसम्बन्धी परामर्शः राज्यपालः आरिफ् मुहम्मद् खान् वर्यः विधानसभायामपठत्। पूर्वं विरोधं प्रकटयन् नयरेखायाः संशोधनं राज्यपालेन अनुदिष्टम्। परन्तु मुख्यमन्त्रिणः अभ्यर्थनां परिगणय्य नयरेखां पूर्णतया अपठत्।

नागरिक-संशोधनाधिनियमः यूरोपीय सभा अद्य चर्चते। श्वः मतदानम्।

लण्टन्- भारतस्य नागरिकत्व संशोधनाधिनियमसम्बन्धिनी चर्चा यूरोप संविधानसभायां अद्य श्वश्च भविष्यति। संयुक्ततया एव तत्र प्रमेयचर्चा प्रचलिष्यति। तत्रत्येषु ७५१ सदस्येषु ५६० सदस्याः चर्चायै आगताः। अयमधिनियमः विवेचनपरः भिन्नतादनकश्चेति प्रमेयेन सूच्यते। गुरुवासरे मध्याह्रावधि प्रमेयविषये मतदानं भविष्यति।

यूरोपीय सभायां पञ्च विभागाः गते सप्ताहे एव प्रमेयः आनीतवन्तः। नागरिकत्वाधिनियमः आन्ताराष्ट्रियां समयां लङ्घयति इति तेषामभिप्रायः। अतः अस्य अधिनियमस्य सन्त्यागार्थं प्रधानमन्त्रिणं मोदीवर्यं अनेन प्रमेयेन प्रार्थयन्ति।

जलं हि बहुमूल्यकम् (भागः ११६) – 01-02-2020

EPISODE – 116

नूतना समस्या –

“जलं हि बहुमूल्यकम्”

ഒന്നാംസ്ഥാനം

പീയൂഷംജീവജാലാനാ-
മായുഷാമാശ്രയം സ്വയം
വ്യയം വൃഥാ ന കർത്തവ്യം
ജലം ഹി ബഹുമൂല്യകം

Narayanan N

“അഭിനന്ദനങ്ങള്‍”

 

 

अकिञ्चनानां बालकानां पठनाय विद्यालयं स्थापितवते फलव्यापारिणे पद्मश्री पुरस्कारः।

नारङ्गकविक्रयणात् लभ्यमानेन धनेन अकिञ्चनानां बालकानां पठनाय विद्यालयं स्थापितवान् हरकेल हज्जब्बा महाशयः २०२० तमं पद्मश्री पुरस्कारमवाप। कर्णाटकराज्यस्थः अयं विंशतिवर्षान् यावत् अकिञ्चनानां बालकानां मनस्सु शिक्षायाः प्रकाशं प्रापयति। ६४ वयस्कस्य हजब्बावर्यस्य अक्षरसान्टो इति नामान्तरमप्यस्ति। दक्षिणकन्नटे मंगलूरुसपीपस्थः न्यूपडुप्प ग्राम एवास्य देशः। गृहे नदीजलैराप्लाविते एव स मंगलूरु नगरे नारङ्गकं विक्रेतुमारभत।

शिक्षाराहित्यस्य दोशान् बहु अनुभूतवानसौ इतः परं तामवस्थां कस्यचिदपि मा भूत् इति विचिन्त्यैव ग्रामेषु विद्यालयं संस्थापितवान्।

स्वकीयेन अश्रान्तपरिश्रमेण २००४ नवम्बर् १४ दिनाङ्के न्यूपडुपा ग्रामे दक्षिणकन्नट जिलापञ्चायत्त् हयर् प्रैमरि विद्यालयं स्थापितवान्। तदानीं १२५ छात्राः चत्वारः अध्यापकश्चासीत्। अद्य तु स विद्यालयः बहूनां छात्राणां पठनपरिसरः अभवत्। अधुना इमं विद्यालयं प्री यूणिवेसिट्टी विद्यालयरूपेण परिवर्तयितुं हजबा परिश्रममारभत।

PRASNOTHARAM (भागः ११६) – 01-02-2020

EPISODE – 116

 

प्रश्नोत्तरम्।

 

 

 

 

  1. ” समुत्थितोsस्मि ” अत्र कर्ता कः ? (क) त्वम्   (ख) यूयम्  (ग) अहम्
  2. “अर्ह ” पूजायाम् इति धातोः लटि उत्तमपुरुषैकवचनम् ।(क) अर्हामि  (ख) अर्हति (ग)अर्हसि
  3. “अभवत् ” इति कस्मिन् लकारे रूपम् ? (क)  लट्  (ख) लङ्   (ग) लोट्
  4. ह्यः बुधवासरः आसीत् । तर्हि शनिवासरः कदा भविष्यति ? (क) परश्वः (ख) परह्यः  (ग) श्वः
  5. गुहा = ——–। (क)गहनम् (ख) गह्वरम् (ग) गात्रम्
  6. प्रजानाथः = ———-। (क) राजा  (ख) पिता   (ग) गात्रम्
  7. तत्  —–  उच्चैरहसत् तत्रागतः ।(क) श्रोतुं  (ख) श्रुत्वा (ग) शृणोति
  8. अहम् ईशस्य पादस्मरणं  ——–। (क) करोति  (ख) करोषि  (ग) करोमि
  9.  ———अन्यतमं भवति योगदर्शनम्। (क) भारतीयदर्शनेषु (ख) भारतीयदर्शने (ग)भारतीयदर्शनेन
  10.  छात्राः ———साकम् आगच्छन्ति। (क) अध्यापकात्  (ख) अध्यापकस्य  (ग) अध्यापकेन

ഈയാഴ്ചയിലെ വിജയി

AMARNATH K V KANNUR

“അഭിനന്ദനങ്ങള്‍”

10 ശരിയുത്തരങ്ങള്‍ അയച്ചവര്‍:

  • AMARNATH K V
  • Sreesha Vinod
  • Sathi M
  • Divyachithran N. V
  • Rajani M
  • Greeshma Francis
  • Parvathi

“പങ്കെടുത്തവര്‍ക്കെല്ലാം അഭിനന്ദനങ്ങള്‍”

विद्यालयेषु अनुमतिं विना धर्मशिक्षणं मा भूत् -उच्चन्यायालयः।

कोच्ची- अङ्गीकृतनिजीयविद्यालयेषु सर्वकारीणानुमतिं विना धर्मशिक्षणवर्गः नायोजनीयः इति निर्देशः सार्वजनीनशिक्षासचिवेन दातव्यः इति केरलस्य उच्चन्यायालयः निदेशमदात्। शिक्षासचिवस्य आदेशः यदि लङ्घ्यते तर्हि तादृशः विद्यालयः पिधातव्यः। शिक्षाधिकारनियमानुसारम् अङ्गीकारयुक्तः विद्यालयः यत्कमपि धर्ममाधारीकृत्य शिक्षावर्गम् आयोजयितुं न पारयति इति न्यायाधीशः ए मुहम्मद् मुष्ताख् अवदत्। स्वकीयं विद्यालयं पिधातुं दत्तम् आदेशं विरुध्य तिरुवनन्तपुरं मणक्काट् हिदाय शिक्षा तथाआतिथ्यनिधिः इति संस्थया दत्तस्य आवेदनस्य निर्णये एवायमादेशः।

     सर्वकारस्य सी.बी.एस्.ई. संस्थायाश्च अनुमतिं विना 200 परिमितान् इस्लामीयमात्रान् छात्रान् प्रावेश्य  धर्मशिक्षणम् अदात् इति कारणेन तिरुवनन्तपुरं विद्याभ्यास उपनिदेशकः विद्यालयं पिधातुम् आदिष्टवान् आसीत्।

     2017 मेय् 31 दिनाङ्के  दत्तम् एनमादेशं विरुध्यैव  आवेदनं दत्तम्। एतादृशी प्रवृत्तिः शिक्षाधिकारनियमस्य अन्तस्सत्तां विरुध्यति इति न्यायालयेन निर्णीतम्। प्राथमिकशिक्षार्थं सर्वकारस्य प्रतिबद्धता  एव निजीयविद्यालया अपि निर्वहन्ति। अत्ः तत्रस्थं शिक्षणं संविधानानुसारि भवितव्यम्। न्युनपक्षाधिकारानुसारं प्रवर्तमानेषु विद्यालयेषु विभागीयपरं प्रवर्तनं मा भूत्। पाठ्यक्रमः मूल्यनिर्णयश्च सर्वकारीणनयानुसारमेव स्यात् इत्येव शिक्षाधिकारनियमः अस्मान बोधयतीति न्यायालयः अस्मारयत्।

कोरोणा विषाणुः सिङ्गप्पूरे अपि स्थिरीकृता। चीना पञ्च नगराणि अप्यदधात्।

वुहान्- अतितीव्रेण प्रसार्यमाणं कोरोणा विषाणुं प्रतिरोधयितुं चीनराष्ट्रेण पञ्च नगराणां पिधानं कृतम्।

विषाणुं प्रथमं सूचितं वुहान् नगरं ततः पश्चात् हुबै प्रविश्यास्थं हुवाङ्गाङ् नगरं, इजो, षिजियाङ्, कियान् जियाङ् इत्येतानि नगराण्येव अनिश्चितकालम् अप्यदधात्। वुहान् नगरात् तद्देशवासिनां बहिर्गमनं, तथा अन्येषां नगरं प्रतिगमनं च निरुद्धम्।

एतेषु नगरेषु गतागतसुविधामवसितुमपि निर्णीतमस्ति।

नेपाले मृताः अष्ट सञ्चारिणः केरलीयाः।

काठ्मण्डू- नेपाले वसतिगृहप्रकोष्ठे अष्टौ केरलीयाः विनोदसञ्चारिणः मृताः। दमन् आख्ये स्थले विनोदवसतिगृहे ते मृतरूपेण दृष्टा इति ए.एन.एे वार्तासंघः आवेदयति।

दमने एवरस्ट् पनोपमा इत्याख्ये विनोदगृहे एव ते वसन्ति स्म। एते उदग्रयानद्वारा चिकित्सालयं प्रवेशिताः। तदनन्तरमेव तेषां मृत्युः सञ्जाता। मृतेषु चत्वारः शिशवः एव।
शैत्यमपनेतुं ते प्रकोष्ठस्थं वातकोष्णकम् उपयुञ्जति स्म। अनेन श्वासोच्छ्वासस्य प्रतिबन्धेन मृताः स्युः इत्यनुमीयते। एते तिरुवनन्तपुरं चेङ्कोट्टुकोणं देशस्थाः तथा कोषिक्कोट् कुन्दमंगलं देशस्थाश्च सन्ति।

गुजरात् राज्ये सूरत् देशस्थे वस्त्रव्यापारकेन्द्रे महती अग्निबाधा।

अहम्मदाबाद् – गुजराते सूरत् नगरस्थे वस्त्रव्यापारकेन्द्रे महती अग्निबाधा। सरोली प्रदेशस्थे रघुवीर् आपणे एव वस्त्रव्यापारकेन्द्रमस्ति। तत्रैवाग्निबाधा जाता।

     कुजवासरे प्रातः एव अग्निबाधा सञ्जाता ४०अधिकानि अग्निशमनसेना एककानि आगत्य अग्निं नियन्त्रयितुं यतन्ते।

             अग्निबाधायाः कारणम् एतावत्पर्यन्तं न ज्ञातम् । मानवानाम् अपायः न जातः इति प्राथमिकं निगमनम्।

        केभ्यश्चिद्दिनेभ्य‌ः पूर्वम् आपणस्य चतुर्थे अट्टे अग्निबाधा जाता आसीत्।

कुत्रास्ति धनवैभवम् (भागः ११५) – 25-01-2020

EPISODE – 115

नूतना समस्या –

“कुत्रास्ति धनवैभवम्”

ഒന്നാംസ്ഥാനം

സൽമാൻഖാൻ ഹതവാൻ പൂർവ്വം
സാരംഗാൻ മൃഗയാ വൃഥാ
നിക്ഷ്പക്ഷേ നിയമേ പ്രാപ്തേ
കുത്രാസ്തി ധനവൈഭവം?’

Narayanan N

“അഭിനന്ദനങ്ങള്‍”